| BhPr, 2, 3, 104.1 | 
	| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Kontext | 
	| BhPr, 2, 3, 104.1 | 
	| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Kontext | 
	| BhPr, 2, 3, 226.1 | 
	| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Kontext | 
	| RAdhy, 1, 189.2 | 
	| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext | 
	| RArṇ, 10, 34.1 | 
	| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Kontext | 
	| RArṇ, 10, 34.1 | 
	| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Kontext | 
	| RArṇ, 12, 200.1 | 
	| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Kontext | 
	| RArṇ, 13, 14.1 | 
	| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Kontext | 
	| RArṇ, 13, 25.1 | 
	| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RArṇ, 14, 50.1 | 
	| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext | 
	| RArṇ, 14, 60.2 | 
	| guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Kontext | 
	| RArṇ, 15, 36.2 | 
	| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Kontext | 
	| RArṇ, 15, 46.2 | 
	| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext | 
	| RArṇ, 16, 84.1 | 
	| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Kontext | 
	| RArṇ, 16, 84.2 | 
	| tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Kontext | 
	| RCint, 3, 63.2 | 
	| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext | 
	| RCint, 3, 193.2 | 
	| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext | 
	| RCint, 3, 194.1 | 
	| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext | 
	| RCint, 3, 200.1 | 
	| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext | 
	| RCint, 6, 67.1 | 
	| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext | 
	| RCint, 7, 33.2 | 
	| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RCint, 8, 48.2 | 
	| guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Kontext | 
	| RCint, 8, 50.2 | 
	| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Kontext | 
	| RCint, 8, 75.2 | 
	| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Kontext | 
	| RCint, 8, 101.0 | 
	| raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // | Kontext | 
	| RCint, 8, 168.1 | 
	| daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / | Kontext | 
	| RCint, 8, 187.1 | 
	| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext | 
	| RCint, 8, 187.1 | 
	| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext | 
	| RCint, 8, 187.2 | 
	| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Kontext | 
	| RCint, 8, 195.2 | 
	| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext | 
	| RCūM, 10, 28.2 | 
	| kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / | Kontext | 
	| RCūM, 10, 69.1 | 
	| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext | 
	| RCūM, 10, 126.1 | 
	| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Kontext | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext | 
	| RCūM, 14, 75.1 | 
	| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext | 
	| RCūM, 14, 209.1 | 
	| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 42.1 | 
	| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext | 
	| RCūM, 16, 89.2 | 
	| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Kontext | 
	| RHT, 15, 13.1 | 
	| iti baddho rasarājo guñjāmātropayojito nityam / | Kontext | 
	| RMañj, 2, 15.1 | 
	| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext | 
	| RMañj, 4, 19.2 | 
	| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RMañj, 6, 15.2 | 
	| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Kontext | 
	| RMañj, 6, 31.2 | 
	| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Kontext | 
	| RMañj, 6, 39.1 | 
	| raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / | Kontext | 
	| RMañj, 6, 46.2 | 
	| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext | 
	| RMañj, 6, 52.1 | 
	| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext | 
	| RMañj, 6, 56.1 | 
	| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext | 
	| RMañj, 6, 61.1 | 
	| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 63.2 | 
	| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 77.2 | 
	| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Kontext | 
	| RMañj, 6, 79.2 | 
	| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 83.3 | 
	| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext | 
	| RMañj, 6, 90.1 | 
	| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Kontext | 
	| RMañj, 6, 92.1 | 
	| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Kontext | 
	| RMañj, 6, 94.2 | 
	| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Kontext | 
	| RMañj, 6, 104.2 | 
	| guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // | Kontext | 
	| RMañj, 6, 132.1 | 
	| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext | 
	| RMañj, 6, 139.2 | 
	| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext | 
	| RMañj, 6, 157.2 | 
	| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext | 
	| RMañj, 6, 169.2 | 
	| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext | 
	| RMañj, 6, 169.2 | 
	| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext | 
	| RMañj, 6, 173.2 | 
	| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext | 
	| RMañj, 6, 175.2 | 
	| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext | 
	| RMañj, 6, 176.1 | 
	| guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / | Kontext | 
	| RMañj, 6, 183.2 | 
	| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext | 
	| RMañj, 6, 188.2 | 
	| ayamagnikumārākhyo raso mātrāsya raktikā // | Kontext | 
	| RMañj, 6, 207.2 | 
	| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext | 
	| RMañj, 6, 211.2 | 
	| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Kontext | 
	| RMañj, 6, 211.2 | 
	| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Kontext | 
	| RMañj, 6, 238.2 | 
	| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext | 
	| RMañj, 6, 262.1 | 
	| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext | 
	| RMañj, 6, 299.1 | 
	| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext | 
	| RMañj, 6, 305.2 | 
	| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Kontext | 
	| RMañj, 6, 316.2 | 
	| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Kontext | 
	| RMañj, 6, 318.1 | 
	| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Kontext | 
	| RMañj, 6, 321.2 | 
	| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext | 
	| RMañj, 6, 335.1 | 
	| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Kontext | 
	| RMañj, 6, 342.2 | 
	| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext | 
	| RMañj, 6, 344.1 | 
	| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Kontext | 
	| RPSudh, 3, 12.2 | 
	| magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Kontext | 
	| RPSudh, 3, 64.1 | 
	| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext | 
	| RRÅ, V.kh., 4, 24.2 | 
	| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Kontext | 
	| RRÅ, V.kh., 9, 42.1 | 
	| karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / | Kontext | 
	| RRÅ, V.kh., 9, 42.2 | 
	| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Kontext | 
	| RRS, 11, 3.1 | 
	| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext | 
	| RRS, 11, 3.1 | 
	| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext | 
	| RRS, 11, 3.2 | 
	| ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / | Kontext | 
	| RRS, 11, 5.2 | 
	| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Kontext | 
	| RRS, 11, 5.2 | 
	| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Kontext | 
	| RRS, 11, 6.1 | 
	| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Kontext | 
	| RRS, 2, 44.1 | 
	| kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / | Kontext | 
	| RRS, 2, 70.1 | 
	| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Kontext | 
	| RRS, 2, 72.1 | 
	| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext | 
	| RRS, 2, 160.2 | 
	| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Kontext | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext | 
	| RSK, 1, 46.1 | 
	| pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 63.1 | 
	| ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 93.2 | 
	| svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 94.2 | 
	| vilokya deyo doṣādīnekaikā rasaraktikā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 111.1 | 
	| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 115.2 | 
	| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 129.1 | 
	| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 132.1 | 
	| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Kontext | 
	| ŚdhSaṃh, 2, 12, 140.1 | 
	| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 142.2 | 
	| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Kontext | 
	| ŚdhSaṃh, 2, 12, 147.2 | 
	| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext | 
	| ŚdhSaṃh, 2, 12, 151.2 | 
	| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 164.1 | 
	| triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.1 | 
	| sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 168.1 | 
	| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 173.2 | 
	| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 188.1 | 
	| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 199.2 | 
	| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 226.1 | 
	| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 247.1 | 
	| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |