| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 7, 19.2 |
| daśaitāni prayujyante na bhaiṣajye rasāyane // | Kontext |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
| RCint, 8, 19.3 |
| anupānaṃ lihennityaṃ syādraso hemasundaraḥ // | Kontext |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Kontext |
| RCint, 8, 28.3 |
| gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCint, 8, 51.2 |
| raso'yaṃ hematārābhyām api sidhyati kanyayā // | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCint, 8, 61.2 |
| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Kontext |
| RCint, 8, 95.2 |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
| RCint, 8, 172.5 |
| kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // | Kontext |
| RCint, 8, 217.1 |
| raso lakṣmīvilāsastu vāsudevo jagadgurau / | Kontext |
| RCūM, 10, 70.2 |
| nihanti sakalānrogāndustarānanyabheṣajaiḥ // | Kontext |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Kontext |
| RCūM, 10, 90.2 |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // | Kontext |
| RCūM, 10, 111.2 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RCūM, 15, 2.1 |
| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RCūM, 4, 3.1 |
| bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 53.3 |
| śītabhañjīraso nāma sarvajvaravināśakaḥ // | Kontext |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Kontext |
| RMañj, 6, 73.2 |
| prāṇeśvaro raso nāma sannipātaprakopanut // | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 125.1 |
| unmattākhyaraso nāma sannipātanikṛntanaḥ / | Kontext |
| RMañj, 6, 131.2 |
| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // | Kontext |
| RMañj, 6, 135.1 |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / | Kontext |
| RMañj, 6, 142.0 |
| rāmavāṇaraso nāma sarvarogapraṇāśakaḥ // | Kontext |
| RMañj, 6, 147.1 |
| rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / | Kontext |
| RMañj, 6, 151.2 |
| māṣamātraraso deyo madhunā maricaiḥ saha // | Kontext |
| RMañj, 6, 152.2 |
| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Kontext |
| RMañj, 6, 154.2 |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // | Kontext |
| RMañj, 6, 163.2 |
| rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // | Kontext |
| RMañj, 6, 169.1 |
| cūrṇayetsamabhāgena raso hyānandabhairavaḥ / | Kontext |
| RMañj, 6, 173.3 |
| anupānena dātavyo raso'yaṃ meghaḍambaraḥ // | Kontext |
| RMañj, 6, 177.2 |
| triguṇākhyo raso nāma tripakṣātkampavātanut // | Kontext |
| RMañj, 6, 181.2 |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // | Kontext |
| RMañj, 6, 183.3 |
| sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // | Kontext |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Kontext |
| RMañj, 6, 194.1 |
| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext |
| RMañj, 6, 197.1 |
| māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Kontext |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Kontext |
| RMañj, 6, 210.2 |
| cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // | Kontext |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Kontext |
| RMañj, 6, 219.1 |
| niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RMañj, 6, 234.1 |
| rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / | Kontext |
| RMañj, 6, 238.1 |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / | Kontext |
| RMañj, 6, 250.2 |
| svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // | Kontext |
| RMañj, 6, 256.2 |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Kontext |
| RMañj, 6, 263.2 |
| asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // | Kontext |
| RMañj, 6, 269.1 |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Kontext |
| RMañj, 6, 270.3 |
| niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // | Kontext |
| RMañj, 6, 272.2 |
| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // | Kontext |
| RMañj, 6, 276.2 |
| rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // | Kontext |
| RMañj, 6, 281.1 |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / | Kontext |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Kontext |
| RMañj, 6, 300.1 |
| rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / | Kontext |
| RMañj, 6, 305.2 |
| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Kontext |
| RMañj, 6, 321.2 |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext |
| RMañj, 6, 323.2 |
| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Kontext |
| RMañj, 6, 324.1 |
| raso nityodito nāmnā gudodbhavakulāntakaḥ / | Kontext |
| RMañj, 6, 329.2 |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // | Kontext |
| RMañj, 6, 332.1 |
| raso vidyādharo nāma godugdhaṃ ca pibedanu / | Kontext |
| RMañj, 6, 342.2 |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| RPSudh, 1, 9.2 |
| rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // | Kontext |
| RPSudh, 6, 15.3 |
| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext |
| RPSudh, 7, 15.2 |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Kontext |
| RRÅ, R.kh., 4, 30.2 |
| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // | Kontext |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
| RRS, 10, 26.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| RRS, 2, 72.2 |
| nihanti sakalānrogāndurjayānanyabheṣajaiḥ / | Kontext |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Kontext |
| RRS, 2, 143.1 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 169.2 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // | Kontext |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RSK, 1, 46.2 |
| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Kontext |
| RSK, 3, 3.2 |
| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // | Kontext |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 44.1 |
| ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 49.1 |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 53.1 |
| māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 65.1 |
| kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 82.2 |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Kontext |
| ŚdhSaṃh, 2, 12, 83.2 |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 86.1 |
| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Kontext |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |
| ŚdhSaṃh, 2, 12, 103.1 |
| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / | Kontext |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 113.2 |
| atīsāre prayoktavyā poṭṭalī hemagarbhikā // | Kontext |
| ŚdhSaṃh, 2, 12, 118.1 |
| cūrṇayetsamabhāgena raso hyānandabhairavaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |
| ŚdhSaṃh, 2, 12, 132.1 |
| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 138.1 |
| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 151.2 |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 161.1 |
| navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 166.1 |
| sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 174.2 |
| rasastrivikramo nāmnā māsaikenāśmarīpraṇut // | Kontext |
| ŚdhSaṃh, 2, 12, 180.1 |
| sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 183.2 |
| rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 199.1 |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 206.1 |
| niṣkamātro harenmehānmehabaddho raso mahān / | Kontext |
| ŚdhSaṃh, 2, 12, 211.1 |
| mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 215.1 |
| raso vidyādharo nāma gomūtraṃ ca pibedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 216.2 |
| trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // | Kontext |
| ŚdhSaṃh, 2, 12, 221.2 |
| asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // | Kontext |
| ŚdhSaṃh, 2, 12, 226.2 |
| ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // | Kontext |
| ŚdhSaṃh, 2, 12, 229.1 |
| māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Kontext |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 251.2 |
| māṣamātro raso deyo madhunā maricaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 252.2 |
| kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 258.1 |
| rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / | Kontext |
| ŚdhSaṃh, 2, 12, 273.1 |
| etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / | Kontext |