| BhPr, 2, 3, 128.1 |
| gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / | Kontext |
| BhPr, 2, 3, 137.1 |
| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / | Kontext |
| RArṇ, 15, 65.2 |
| mardayet snigdhakhalle tu devadālīrasaplutam / | Kontext |
| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 4, 29.2 |
| snigdhakhalve karāṅgulyā devadālīdrave plutam // | Kontext |
| RRÅ, V.kh., 6, 44.1 |
| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext |
| RRÅ, V.kh., 6, 84.1 |
| snigdhakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |