| BhPr, 1, 8, 113.1 | 
	| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 121.2 | 
	| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext | 
	| RArṇ, 12, 274.1 | 
	| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext | 
	| RArṇ, 12, 311.3 | 
	| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext | 
	| RArṇ, 12, 314.1 | 
	| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Kontext | 
	| RArṇ, 12, 330.3 | 
	| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext | 
	| RArṇ, 12, 337.2 | 
	| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext | 
	| RArṇ, 12, 370.3 | 
	| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext | 
	| RCint, 8, 275.2 | 
	| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext | 
	| RPSudh, 5, 29.1 | 
	| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext | 
	| RPSudh, 6, 34.2 | 
	| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext | 
	| RRĂ…, R.kh., 5, 12.2 | 
	| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Kontext |