ÅK, 1, 25, 19.1 |
kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / | Kontext |
RAdhy, 1, 160.1 |
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext |
RAdhy, 1, 457.1 |
śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
RArṇ, 1, 20.2 |
tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Kontext |
RājNigh, 13, 174.2 |
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // | Kontext |
RCint, 3, 156.2 |
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext |
RCint, 8, 196.2 |
vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
RCint, 8, 231.1 |
jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Kontext |
RCint, 8, 268.2 |
vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Kontext |
RCūM, 4, 21.2 |
kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Kontext |
RMañj, 5, 16.2 |
āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Kontext |
RPSudh, 7, 37.2 |
vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Kontext |
RRÅ, R.kh., 5, 17.2 |
dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Kontext |
RRÅ, R.kh., 5, 18.1 |
kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Kontext |
RRÅ, R.kh., 6, 44.0 |
sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Kontext |
RSK, 1, 47.1 |
sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Kontext |