| RArṇ, 7, 7.1 | 
	| kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / | Kontext | 
	| RArṇ, 8, 56.1 | 
	| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Kontext | 
	| RArṇ, 8, 60.1 | 
	| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext | 
	| RCūM, 12, 54.2 | 
	| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Kontext | 
	| RCūM, 9, 5.1 | 
	| kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / | Kontext | 
	| RHT, 7, 4.2 | 
	| varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // | Kontext | 
	| RMañj, 3, 98.2 | 
	| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Kontext | 
	| RRĂ…, V.kh., 13, 64.1 | 
	| mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 103.2 | 
	| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 104.2 | 
	| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |