| ÅK, 1, 25, 90.2 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Kontext |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext |
| BhPr, 1, 8, 178.2 |
| sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // | Kontext |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 247.2 |
| sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // | Kontext |
| MPālNigh, 4, 20.2 |
| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Kontext |
| RArṇ, 12, 295.2 |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // | Kontext |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RCint, 3, 185.2 |
| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Kontext |
| RCint, 3, 204.1 |
| brahmacaryeṇa vā yogī sadā seveta sūtakam / | Kontext |
| RCint, 6, 63.2 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // | Kontext |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Kontext |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Kontext |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RCint, 7, 46.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // | Kontext |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Kontext |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCint, 8, 259.2 |
| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // | Kontext |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Kontext |
| RCint, 8, 275.2 |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCūM, 10, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RCūM, 10, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Kontext |
| RCūM, 10, 69.1 |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext |
| RCūM, 10, 70.1 |
| tattadrogānupānena yavamātraṃ niṣevitam / | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 10, 106.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Kontext |
| RCūM, 10, 127.1 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam / | Kontext |
| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 11, 6.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 11, 83.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RCūM, 14, 25.2 |
| daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 115.1 |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext |
| RCūM, 14, 126.2 |
| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RCūM, 14, 172.1 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |
| RCūM, 15, 2.2 |
| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // | Kontext |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 16, 17.2 |
| rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // | Kontext |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Kontext |
| RCūM, 16, 53.2 |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Kontext |
| RCūM, 16, 62.1 |
| ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / | Kontext |
| RCūM, 16, 68.2 |
| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Kontext |
| RCūM, 16, 89.2 |
| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Kontext |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext |
| RCūM, 16, 97.1 |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Kontext |
| RCūM, 3, 35.1 |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Kontext |
| RCūM, 9, 12.2 |
| ayuktyā sevitaścāyaṃ mārayatyeva niścitam // | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
| RMañj, 2, 56.2 |
| sevito'sau sadā dehe roganāśāya kalpate // | Kontext |
| RMañj, 5, 55.2 |
| triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // | Kontext |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Kontext |
| RMañj, 6, 256.2 |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Kontext |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Kontext |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext |
| RMañj, 6, 314.2 |
| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RPSudh, 1, 21.2 |
| sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // | Kontext |
| RPSudh, 1, 159.1 |
| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Kontext |
| RPSudh, 1, 161.2 |
| sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // | Kontext |
| RPSudh, 1, 164.2 |
| anupānena bhuñjīta parṇakhaṇḍikayā saha // | Kontext |
| RPSudh, 1, 165.1 |
| itthaṃ saṃsevite sūte sarvarogādvimucyate / | Kontext |
| RPSudh, 3, 12.2 |
| magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Kontext |
| RPSudh, 3, 17.0 |
| gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RPSudh, 4, 20.3 |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Kontext |
| RPSudh, 4, 53.2 |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Kontext |
| RPSudh, 4, 71.1 |
| jāyate sarvarogānāṃ sevitaṃ palitāpaham / | Kontext |
| RPSudh, 4, 77.1 |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 8.2 |
| sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // | Kontext |
| RPSudh, 5, 9.2 |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 5, 26.1 |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext |
| RPSudh, 5, 67.2 |
| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Kontext |
| RPSudh, 5, 113.1 |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Kontext |
| RPSudh, 5, 115.2 |
| vallonmitaṃ vai seveta sarvarogagaṇāpaham // | Kontext |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext |
| RPSudh, 6, 69.1 |
| sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ / | Kontext |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 19.2 |
| dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Kontext |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext |
| RRÅ, R.kh., 1, 9.2 |
| mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // | Kontext |
| RRÅ, R.kh., 5, 46.2 |
| sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / | Kontext |
| RRÅ, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Kontext |
| RRÅ, R.kh., 9, 42.3 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // | Kontext |
| RRS, 10, 83.2 |
| ayuktyā sevitaścāyaṃ mārayatyeva niścitam // | Kontext |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Kontext |
| RRS, 11, 75.2 |
| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Kontext |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext |
| RRS, 2, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RRS, 2, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Kontext |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 115.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Kontext |
| RRS, 2, 161.2 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam // | Kontext |
| RRS, 3, 18.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 3, 60.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Kontext |
| RRS, 5, 201.2 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |
| RRS, 8, 71.1 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Kontext |
| RSK, 1, 47.2 |
| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext |
| RSK, 3, 11.2 |
| mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // | Kontext |
| ŚdhSaṃh, 2, 12, 285.2 |
| māsatrayaṃ śīlitaṃ syād valīpalitanāśanam // | Kontext |