| BhPr, 2, 3, 89.2 | |
| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // | Kontext |
| RājNigh, 13, 186.1 | |
| gomedako 'mla uṣṇaśca vātakopavikārajit / | Kontext |
| RCūM, 11, 65.2 | |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Kontext |
| RMañj, 5, 23.1 | |
| śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / | Kontext |
| RMañj, 6, 73.2 | |
| prāṇeśvaro raso nāma sannipātaprakopanut // | Kontext |
| ŚdhSaṃh, 2, 12, 105.1 | |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |