| BhPr, 1, 8, 32.1 | 
	| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Kontext | 
	| BhPr, 1, 8, 37.1 | 
	| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Kontext | 
	| BhPr, 1, 8, 95.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| BhPr, 1, 8, 120.2 | 
	| nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // | Kontext | 
	| BhPr, 1, 8, 184.2 | 
	| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext | 
	| BhPr, 2, 3, 79.1 | 
	| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext | 
	| BhPr, 2, 3, 88.1 | 
	| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext | 
	| BhPr, 2, 3, 199.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| KaiNigh, 2, 82.1 | 
	| keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / | Kontext | 
	| RArṇ, 11, 166.1 | 
	| nāgasya mūtre deveśi vatsasya mahiṣasya vā / | Kontext | 
	| RArṇ, 11, 218.2 | 
	| rasendro harati vyādhīn narakuñjaravājinām // | Kontext | 
	| RArṇ, 12, 314.2 | 
	| daśanāgasamaprāṇo devaiḥ saha ca modate // | Kontext | 
	| RArṇ, 12, 366.1 | 
	| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext | 
	| RArṇ, 12, 367.2 | 
	| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 17, 109.1 | 
	| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Kontext | 
	| RArṇ, 5, 35.0 | 
	| hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // | Kontext | 
	| RArṇ, 6, 49.1 | 
	| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext | 
	| RArṇ, 7, 112.2 | 
	| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext | 
	| RArṇ, 7, 135.0 | 
	| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // | Kontext | 
	| RArṇ, 8, 10.2 | 
	| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext | 
	| RArṇ, 8, 11.1 | 
	| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCint, 3, 150.2 | 
	| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Kontext | 
	| RCint, 6, 82.1 | 
	| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext | 
	| RCint, 8, 35.2 | 
	| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext | 
	| RCint, 8, 215.2 | 
	| nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // | Kontext | 
	| RCūM, 11, 71.1 | 
	| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RCūM, 16, 48.2 | 
	| pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // | Kontext | 
	| RCūM, 16, 59.1 | 
	| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Kontext | 
	| RCūM, 9, 1.2 | 
	| mūtrāṇi hastikarabhamahiṣīkharavājinām // | Kontext | 
	| RCūM, 9, 16.2 | 
	| hastyaśvavanitādhenugardabhīchāgikāvikāḥ // | Kontext | 
	| RHT, 16, 28.1 | 
	| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / | Kontext | 
	| RHT, 3, 2.1 | 
	| anye punarmahānto lakṣmīkarirājakaustubhādīni / | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RMañj, 2, 62.2 | 
	| rasendro harate rogānnarakuñjaravājinām // | Kontext | 
	| RMañj, 6, 81.2 | 
	| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext | 
	| RPSudh, 1, 3.1 | 
	| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext | 
	| RPSudh, 3, 9.1 | 
	| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext | 
	| RPSudh, 6, 56.1 | 
	| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext | 
	| RPSudh, 6, 57.2 | 
	| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext | 
	| RRÅ, R.kh., 5, 38.2 | 
	| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext | 
	| RRÅ, V.kh., 15, 38.1 | 
	| vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Kontext | 
	| RRÅ, V.kh., 2, 10.2 | 
	| nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Kontext | 
	| RRÅ, V.kh., 2, 31.1 | 
	| pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / | Kontext | 
	| RRÅ, V.kh., 3, 22.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext | 
	| RRÅ, V.kh., 8, 138.1 | 
	| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext | 
	| RRS, 10, 75.1 | 
	| mūtrāṇi hastikarabhamahiṣīkharavājinām / | Kontext | 
	| RRS, 10, 85.1 | 
	| hastyaśvavanitā dhenurgardabhī chāgikāvikā / | Kontext | 
	| RRS, 3, 115.1 | 
	| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext | 
	| RRS, 5, 93.0 | 
	| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext | 
	| RSK, 1, 48.1 | 
	| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |