| BhPr, 1, 8, 38.2 |
| kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // | Kontext |
| RArṇ, 11, 123.1 |
| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / | Kontext |
| RArṇ, 12, 35.1 |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Kontext |
| RArṇ, 15, 88.1 |
| truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / | Kontext |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 7, 28.1 |
| śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / | Kontext |
| RCint, 7, 32.1 |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext |
| RCint, 7, 32.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RCint, 7, 33.1 |
| vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 35.1 |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / | Kontext |
| RCint, 7, 35.2 |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Kontext |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 35.2 |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 44.2 |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RCint, 8, 48.2 |
| guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Kontext |
| RCint, 8, 51.1 |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext |
| RCūM, 10, 26.2 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // | Kontext |
| RCūM, 10, 147.2 |
| tattadaucityayogena prayuktairanupānakaiḥ / | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 14, 105.1 |
| evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / | Kontext |
| RHT, 15, 13.1 |
| iti baddho rasarājo guñjāmātropayojito nityam / | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RMañj, 4, 11.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti hi // | Kontext |
| RMañj, 4, 15.1 |
| śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet / | Kontext |
| RMañj, 4, 18.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RMañj, 4, 19.1 |
| vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 21.1 |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RMañj, 6, 4.2 |
| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext |
| RMañj, 6, 5.2 |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // | Kontext |
| RMañj, 6, 15.2 |
| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Kontext |
| RMañj, 6, 16.2 |
| pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // | Kontext |
| RMañj, 6, 17.1 |
| dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / | Kontext |
| RMañj, 6, 33.1 |
| maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 44.0 |
| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 50.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext |
| RMañj, 6, 53.1 |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext |
| RMañj, 6, 73.1 |
| dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / | Kontext |
| RMañj, 6, 77.2 |
| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Kontext |
| RMañj, 6, 78.2 |
| navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 83.2 |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Kontext |
| RMañj, 6, 87.2 |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Kontext |
| RMañj, 6, 113.2 |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Kontext |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext |
| RMañj, 6, 151.2 |
| māṣamātraraso deyo madhunā maricaiḥ saha // | Kontext |
| RMañj, 6, 161.2 |
| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // | Kontext |
| RMañj, 6, 169.2 |
| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Kontext |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Kontext |
| RMañj, 6, 214.2 |
| ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // | Kontext |
| RMañj, 6, 251.2 |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Kontext |
| RMañj, 6, 318.2 |
| dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // | Kontext |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Kontext |
| RPSudh, 4, 93.1 |
| yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / | Kontext |
| RRÅ, R.kh., 6, 13.1 |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 16.2 |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 32.0 |
| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 42.1 |
| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 43.1 |
| yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / | Kontext |
| RRÅ, R.kh., 7, 12.0 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 66.2 |
| mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 58.1 |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Kontext |
| RRS, 2, 41.1 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / | Kontext |
| RRS, 3, 97.3 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 60.1 |
| avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / | Kontext |
| RRS, 5, 60.2 |
| pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 137.2 |
| triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 140.1 |
| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext |
| RRS, 5, 150.3 |
| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // | Kontext |
| RRS, 5, 152.2 |
| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RRS, 8, 4.2 |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Kontext |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| RSK, 3, 7.1 |
| na deyaṃ krodhine klībe pittārte rājayakṣmiṇi / | Kontext |
| ŚdhSaṃh, 2, 12, 54.1 |
| bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 63.2 |
| ghṛtena vātaje dadyānnavanītena pittaje // | Kontext |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 67.1 |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / | Kontext |
| ŚdhSaṃh, 2, 12, 68.1 |
| saghṛtānmudgavaṭakānvyañjaneṣvavacārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 81.1 |
| dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 93.2 |
| svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Kontext |
| ŚdhSaṃh, 2, 12, 103.1 |
| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |
| ŚdhSaṃh, 2, 12, 111.1 |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 111.2 |
| ekonatriṃśadunmānamaricaiḥ saha dīyate // | Kontext |
| ŚdhSaṃh, 2, 12, 113.2 |
| atīsāre prayoktavyā poṭṭalī hemagarbhikā // | Kontext |
| ŚdhSaṃh, 2, 12, 115.2 |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext |
| ŚdhSaṃh, 2, 12, 118.2 |
| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |
| ŚdhSaṃh, 2, 12, 138.1 |
| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 142.2 |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Kontext |
| ŚdhSaṃh, 2, 12, 147.2 |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 160.1 |
| triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 251.2 |
| māṣamātro raso deyo madhunā maricaistathā // | Kontext |