| RCint, 8, 58.3 | 
	| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Kontext | 
	| RCint, 8, 212.1 | 
	| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Kontext | 
	| RCūM, 15, 66.1 | 
	| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext | 
	| RCūM, 4, 74.1 | 
	| dalair vā varṇikāhrāso bhañjinī vādibhirmatā / | Kontext | 
	| RMañj, 3, 37.2 | 
	| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext | 
	| RRĂ…, R.kh., 6, 6.1 | 
	| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext | 
	| RRS, 11, 68.2 | 
	| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext | 
	| RRS, 3, 23.1 | 
	| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext | 
	| RSK, 1, 49.1 | 
	| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |