| RAdhy, 1, 223.2 |
| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Kontext |
| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Kontext |
| RAdhy, 1, 370.2 |
| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // | Kontext |
| RAdhy, 1, 403.2 |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext |
| RArṇ, 10, 11.2 |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // | Kontext |
| RArṇ, 10, 18.1 |
| mathyamānasya kalkena sambhaveddhi gatitrayam / | Kontext |
| RArṇ, 10, 22.2 |
| jāyate niścitaṃ bhadre tadā tasya gatitrayam // | Kontext |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RArṇ, 11, 77.1 |
| samajīrṇo bhaved bālo yauvanasthaścaturguṇam / | Kontext |
| RArṇ, 11, 105.1 |
| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Kontext |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 12, 34.1 |
| mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 195.1 |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 12, 252.2 |
| pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // | Kontext |
| RArṇ, 12, 252.2 |
| pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // | Kontext |
| RArṇ, 13, 16.2 |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Kontext |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Kontext |
| RArṇ, 14, 9.2 |
| triguṇena tu sūtena dvitīyā saṃkalī bhavet // | Kontext |
| RArṇ, 14, 10.1 |
| ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / | Kontext |
| RArṇ, 14, 10.2 |
| daśaguṇena sūtena caturthī saṃkalī bhavet // | Kontext |
| RArṇ, 14, 11.1 |
| pañcadaśaguṇeneśi pañcamī saṃkalī bhavet / | Kontext |
| RArṇ, 14, 12.2 |
| ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Kontext |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Kontext |
| RArṇ, 17, 158.0 |
| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext |
| RArṇ, 4, 26.1 |
| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RArṇ, 4, 27.1 |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | Kontext |
| RArṇ, 5, 1.3 |
| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RArṇ, 7, 60.1 |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Kontext |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Kontext |
| RCint, 3, 37.2 |
| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Kontext |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Kontext |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext |
| RCint, 6, 63.2 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // | Kontext |
| RCint, 7, 37.2 |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // | Kontext |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Kontext |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext |
| RCint, 8, 109.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Kontext |
| RCūM, 15, 4.2 |
| sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // | Kontext |
| RCūM, 15, 57.1 |
| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Kontext |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext |
| RCūM, 5, 92.2 |
| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // | Kontext |
| RHT, 16, 29.2 |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RHT, 7, 1.2 |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
| RMañj, 4, 23.2 |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // | Kontext |
| RMañj, 4, 24.1 |
| prathame vega udvego dvitīye vepathurbhavet / | Kontext |
| RMañj, 4, 24.2 |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext |
| RMañj, 4, 25.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RMañj, 5, 63.2 |
| yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // | Kontext |
| RMañj, 6, 295.2 |
| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext |
| RPSudh, 1, 149.2 |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // | Kontext |
| RPSudh, 1, 155.2 |
| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Kontext |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext |
| RPSudh, 2, 107.3 |
| abhicārādidoṣāśca na bhavanti kadācana // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RRÅ, R.kh., 9, 42.3 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRÅ, V.kh., 14, 52.2 |
| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / | Kontext |
| RRÅ, V.kh., 18, 84.2 |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 18, 115.1 |
| vajrabījena tulyena prathamā sāraṇā bhavet / | Kontext |
| RRÅ, V.kh., 3, 63.2 |
| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // | Kontext |
| RRS, 11, 132.1 |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RRS, 5, 90.0 |
| tadromakāntaṃ sphuṭitād yato romodgamo bhavet // | Kontext |
| RRS, 9, 16.3 |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Kontext |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 267.1 |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Kontext |