| RArṇ, 12, 247.2 | 
	| avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // | Kontext | 
	| RArṇ, 12, 367.2 | 
	| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext | 
	| RArṇ, 6, 78.2 | 
	| yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / | Kontext | 
	| RArṇ, 6, 78.2 | 
	| yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / | Kontext | 
	| RCūM, 16, 93.2 | 
	| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext | 
	| RMañj, 1, 3.3 | 
	| śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 15.1 | 
	| gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / | Kontext | 
	| RRÅ, V.kh., 1, 16.1 | 
	| dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / | Kontext |