| ÅK, 1, 25, 19.2 |
| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Context |
| ÅK, 1, 25, 40.1 |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Context |
| ÅK, 1, 25, 80.2 |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
| ÅK, 1, 25, 104.2 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Context |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Context |
| ÅK, 1, 26, 93.2 |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Context |
| ÅK, 1, 26, 93.2 |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Context |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Context |
| BhPr, 1, 8, 198.2 |
| tejasā yasya dahyante samīpasthā drumādayaḥ / | Context |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Context |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Context |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Context |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Context |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Context |
| RAdhy, 1, 115.1 |
| tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / | Context |
| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Context |
| RAdhy, 1, 210.1 |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Context |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Context |
| RArṇ, 1, 41.2 |
| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Context |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Context |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Context |
| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Context |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Context |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Context |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Context |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Context |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Context |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Context |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Context |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Context |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Context |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Context |
| RArṇ, 12, 347.2 |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / | Context |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Context |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Context |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Context |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Context |
| RArṇ, 14, 25.2 |
| māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Context |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Context |
| RArṇ, 14, 31.2 |
| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context |
| RArṇ, 14, 32.2 |
| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Context |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 14, 44.2 |
| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Context |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Context |
| RArṇ, 15, 46.1 |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Context |
| RArṇ, 15, 105.2 |
| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Context |
| RArṇ, 4, 22.1 |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Context |
| RArṇ, 6, 117.1 |
| asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / | Context |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Context |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Context |
| RArṇ, 7, 6.3 |
| muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // | Context |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Context |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 42.1 |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Context |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Context |
| RArṇ, 7, 146.1 |
| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Context |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Context |
| RArṇ, 8, 78.1 |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Context |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Context |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Context |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Context |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Context |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Context |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Context |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Context |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Context |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Context |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Context |
| RCint, 6, 41.1 |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Context |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Context |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Context |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Context |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Context |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Context |
| RCūM, 10, 66.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Context |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Context |
| RCūM, 10, 145.2 |
| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Context |
| RCūM, 11, 42.2 |
| svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // | Context |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Context |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RCūM, 14, 113.2 |
| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Context |
| RCūM, 14, 160.2 |
| sarvān gudajadoṣāṃśca tattadrogānupānataḥ // | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Context |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Context |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Context |
| RCūM, 16, 58.1 |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context |
| RCūM, 16, 79.2 |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Context |
| RCūM, 4, 21.3 |
| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Context |
| RCūM, 4, 42.1 |
| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Context |
| RCūM, 4, 81.1 |
| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RCūM, 4, 105.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Context |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Context |
| RCūM, 5, 147.1 |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Context |
| RHT, 16, 10.1 |
| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Context |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Context |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Context |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Context |
| RKDh, 1, 1, 41.1 |
| uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / | Context |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Context |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Context |
| RKDh, 1, 1, 58.2 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
| RKDh, 1, 1, 58.2 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
| RKDh, 1, 1, 71.5 |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Context |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Context |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Context |
| RMañj, 2, 13.1 |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Context |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Context |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Context |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Context |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Context |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Context |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Context |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Context |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Context |
| RPSudh, 1, 51.1 |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / | Context |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Context |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Context |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Context |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Context |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Context |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Context |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Context |
| RPSudh, 2, 98.2 |
| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Context |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Context |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Context |
| RPSudh, 4, 33.2 |
| netrarogānapi sadā kṣavajāngudajānapi // | Context |
| RPSudh, 5, 65.2 |
| śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // | Context |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Context |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Context |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Context |
| RPSudh, 6, 54.1 |
| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Context |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Context |
| RRÅ, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Context |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Context |
| RRÅ, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Context |
| RRÅ, R.kh., 4, 13.1 |
| ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / | Context |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Context |
| RRÅ, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Context |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Context |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Context |
| RRÅ, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Context |
| RRÅ, R.kh., 6, 21.1 |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Context |
| RRÅ, R.kh., 8, 65.1 |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Context |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Context |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Context |
| RRÅ, V.kh., 1, 29.2 |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // | Context |
| RRÅ, V.kh., 1, 58.1 |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Context |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Context |
| RRÅ, V.kh., 10, 19.1 |
| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Context |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Context |
| RRÅ, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Context |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Context |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Context |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Context |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Context |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Context |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Context |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Context |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Context |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Context |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Context |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Context |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Context |
| RRÅ, V.kh., 3, 49.2 |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // | Context |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Context |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Context |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Context |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Context |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Context |
| RRÅ, V.kh., 3, 86.2 |
| punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Context |
| RRÅ, V.kh., 4, 153.1 |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Context |
| RRÅ, V.kh., 6, 3.2 |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Context |
| RRÅ, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Context |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Context |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Context |
| RRS, 2, 69.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Context |
| RRS, 2, 80.2 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Context |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Context |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Context |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Context |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Context |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RRS, 8, 39.1 |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Context |
| RRS, 8, 60.0 |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RRS, 8, 88.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Context |
| RRS, 9, 13.1 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
| RRS, 9, 13.1 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
| RRS, 9, 35.2 |
| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Context |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Context |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Context |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Context |
| RSK, 1, 14.2 |
| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Context |
| RSK, 1, 22.2 |
| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Context |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Context |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Context |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Context |
| RSK, 2, 46.1 |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Context |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Context |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Context |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Context |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Context |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Context |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Context |
| ŚdhSaṃh, 2, 12, 287.1 |
| vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / | Context |