| BhPr, 1, 8, 28.2 | 
	|   dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Kontext | 
	| BhPr, 2, 3, 57.1 | 
	|   eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Kontext | 
	| BhPr, 2, 3, 67.1 | 
	|   vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / | Kontext | 
	| BhPr, 2, 3, 70.2 | 
	|   dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Kontext | 
	| BhPr, 2, 3, 204.1 | 
	|   aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Kontext | 
	| RājNigh, 13, 83.2 | 
	|   bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Kontext | 
	| RCūM, 14, 44.1 | 
	|   utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RMañj, 5, 25.1 | 
	|   bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Kontext | 
	| RMañj, 6, 35.2 | 
	|   ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext | 
	| RRÅ, R.kh., 5, 4.1 | 
	|   apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Kontext | 
	| RRÅ, R.kh., 8, 46.2 | 
	|   bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Kontext | 
	| RRS, 5, 47.2 | 
	|   vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Kontext | 
	| RRS, 5, 48.1 | 
	|   utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RSK, 1, 49.2 | 
	|   kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Kontext | 
	| RSK, 2, 17.1 | 
	|   kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Kontext | 
	| RSK, 3, 7.2 | 
	|   kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Kontext |