| BhPr, 1, 8, 186.2 |
| cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / | Kontext |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Kontext |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext |
| RājNigh, 13, 159.2 |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Kontext |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RājNigh, 13, 165.2 |
| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Kontext |
| RājNigh, 13, 170.2 |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext |
| RājNigh, 13, 180.2 |
| yo dadhāti śarīre syāt saurirmaṅgalado bhavet // | Kontext |
| RājNigh, 13, 186.2 |
| dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // | Kontext |
| RājNigh, 13, 196.2 |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Kontext |
| RCūM, 12, 2.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Kontext |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 7, 51.2 |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Kontext |
| RRĂ…, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Kontext |