| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| RAdhy, 1, 206.1 |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext |
| RArṇ, 10, 47.0 |
| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Kontext |
| RHT, 18, 5.2 |
| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Kontext |
| RHT, 6, 18.2 |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Kontext |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RRÅ, V.kh., 1, 40.1 |
| sumuhūrte sunakṣatre candratārābalānvite / | Kontext |
| RRÅ, V.kh., 1, 69.2 |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRS, 11, 48.2 |
| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext |