| ÅK, 1, 25, 11.1 |
| sagandhe likucadrāve nirgataṃ varalohakam / | Kontext |
| ÅK, 1, 25, 72.2 |
| pataṅgīkalkato jātā lohe tāratvahematā // | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext |
| BhPr, 2, 3, 17.3 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 21.2 |
| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Kontext |
| BhPr, 2, 3, 46.2 |
| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 56.2 |
| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 91.2 |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 121.2 |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Kontext |
| RAdhy, 1, 1.1 |
| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Kontext |
| RAdhy, 1, 18.2 |
| mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RAdhy, 1, 22.2 |
| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext |
| RAdhy, 1, 23.2 |
| brahmahatyādikā hatyā bhaveyus tasya sarvadā // | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RAdhy, 1, 126.1 |
| kāñjike jāyate tu nityaśaḥ / | Kontext |
| RAdhy, 1, 153.1 |
| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext |
| RAdhy, 1, 156.1 |
| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Kontext |
| RAdhy, 1, 160.1 |
| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext |
| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext |
| RArṇ, 11, 151.2 |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext |
| RArṇ, 12, 71.2 |
| tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // | Kontext |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext |
| RArṇ, 12, 186.2 |
| anena manunā proktā siddhirbhavati nānyathā / | Kontext |
| RArṇ, 12, 313.3 |
| kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // | Kontext |
| RArṇ, 12, 338.1 |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext |
| RArṇ, 12, 349.2 |
| raṇe rājakule dyūte divye kāmye jayo bhavet / | Kontext |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Kontext |
| RArṇ, 13, 29.2 |
| nāgasya prativāpena śatāṃśe stambhanaṃ bhavet // | Kontext |
| RArṇ, 13, 30.2 |
| vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // | Kontext |
| RArṇ, 14, 17.2 |
| saṃkalaiḥ saṃkalairbaddho vedho daśaguṇo bhavet // | Kontext |
| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Kontext |
| RArṇ, 15, 127.2 |
| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Kontext |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Kontext |
| RArṇ, 15, 163.0 |
| bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 15, 174.0 |
| bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 107.2 |
| tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // | Kontext |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext |
| RCint, 3, 34.2 |
| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / | Kontext |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext |
| RCint, 6, 4.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext |
| RCint, 6, 34.2 |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Kontext |
| RCint, 6, 38.2 |
| ekatvena śarīrasya bandho bhavati dehinaḥ // | Kontext |
| RCint, 6, 61.1 |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Kontext |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext |
| RCint, 7, 88.2 |
| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext |
| RCint, 7, 89.2 |
| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // | Kontext |
| RCint, 7, 107.2 |
| sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RCūM, 14, 37.2 |
| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext |
| RCūM, 15, 56.2 |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RCūM, 15, 59.2 |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Kontext |
| RCūM, 16, 90.2 |
| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Kontext |
| RCūM, 4, 13.2 |
| sagandhe lakucadrāve nirgataṃ varalohakam // | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 145.2 |
| anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 18, 48.2 |
| tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // | Kontext |
| RHT, 18, 50.2 |
| tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // | Kontext |
| RHT, 5, 16.2 |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 5, 27.2 |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Kontext |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Kontext |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext |
| RMañj, 6, 192.2 |
| jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / | Kontext |
| RMañj, 6, 272.2 |
| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // | Kontext |
| RPSudh, 1, 46.3 |
| utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // | Kontext |
| RPSudh, 1, 58.2 |
| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Kontext |
| RPSudh, 1, 66.2 |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // | Kontext |
| RPSudh, 1, 68.2 |
| anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // | Kontext |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Kontext |
| RPSudh, 2, 54.0 |
| lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 64.2 |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Kontext |
| RPSudh, 4, 99.1 |
| athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Kontext |
| RPSudh, 6, 53.1 |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RPSudh, 7, 64.1 |
| tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / | Kontext |
| RRÅ, R.kh., 1, 6.1 |
| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Kontext |
| RRÅ, R.kh., 1, 10.2 |
| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // | Kontext |
| RRÅ, R.kh., 1, 21.2 |
| tena siddhirna tatrāsti rase vātha rasāyane // | Kontext |
| RRÅ, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 1, 31.1 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / | Kontext |
| RRÅ, V.kh., 14, 55.2 |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Kontext |
| RRÅ, V.kh., 15, 27.1 |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Kontext |
| RRÅ, V.kh., 19, 139.3 |
| tathaivātra prakartavyaṃ siddhirbhavati nānyathā // | Kontext |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Kontext |
| RRÅ, V.kh., 3, 117.3 |
| catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // | Kontext |
| RRÅ, V.kh., 4, 19.1 |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 38.1 |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext |
| RRÅ, V.kh., 6, 23.1 |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 7, 86.2 |
| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRS, 10, 48.2 |
| majjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext |
| RRS, 4, 73.2 |
| jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // | Kontext |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext |
| RRS, 8, 13.2 |
| sagandhalakucadrāve nirgataṃ varalohakam // | Kontext |
| RRS, 8, 52.1 |
| pataṅgīkalkato jātā lohe tāre ca hematā / | Kontext |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Kontext |
| RSK, 2, 63.2 |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 3.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 155.1 |
| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext |