| RAdhy, 1, 6.1 |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 287.1 |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / | Kontext |
| RArṇ, 1, 13.1 |
| karāmalakavat sāpi pratyakṣaṃ nopalabhyate / | Kontext |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext |
| RKDh, 1, 1, 108.1 |
| jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / | Kontext |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext |