| RAdhy, 1, 208.1 |
| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RArṇ, 17, 57.1 |
| śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet / | Kontext |
| RArṇ, 17, 94.1 |
| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Kontext |
| RArṇ, 7, 106.2 |
| tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // | Kontext |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Kontext |
| RCūM, 4, 49.1 |
| nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet / | Kontext |
| RPSudh, 4, 80.1 |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext |
| RPSudh, 4, 80.2 |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Kontext |
| RPSudh, 5, 46.2 |
| madhutailavasājyeṣu daśavārāṇi ḍhālayet // | Kontext |
| RPSudh, 5, 123.2 |
| drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // | Kontext |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 19, 73.2 |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Kontext |
| RRÅ, V.kh., 19, 74.2 |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 4, 99.2 |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // | Kontext |
| RRÅ, V.kh., 5, 50.3 |
| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 1.2 |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext |
| RRÅ, V.kh., 6, 61.2 |
| ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 103.2 |
| daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / | Kontext |
| RRÅ, V.kh., 8, 118.1 |
| ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / | Kontext |
| RRÅ, V.kh., 8, 124.2 |
| vedhayet kuntavedhena ḍhālayeddadhigomaye / | Kontext |
| RRÅ, V.kh., 8, 132.2 |
| tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Kontext |