| RAdhy, 1, 255.1 | |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext |
| RājNigh, 13, 177.2 | |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RKDh, 1, 1, 168.2 | |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Kontext |
| RMañj, 6, 105.2 | |
| śastreṇa tālumāhatya mardayedārdranīrataḥ // | Kontext |
| RRS, 11, 17.0 | |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Kontext |