| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RCūM, 15, 24.1 |
| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext |
| RPSudh, 1, 28.1 |
| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |