| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 15, 38.2 |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RHT, 11, 1.2 |
| svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / | Kontext |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext |
| RHT, 11, 7.1 |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext |
| RHT, 18, 69.2 |
| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Kontext |
| RHT, 8, 5.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |