| ÅK, 1, 25, 32.1 |
| tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / | Kontext |
| ÅK, 1, 25, 79.1 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / | Kontext |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 26, 82.2 |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Kontext |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Kontext |
| BhPr, 1, 8, 30.0 |
| uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // | Kontext |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext |
| BhPr, 1, 8, 137.2 |
| srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // | Kontext |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Kontext |
| BhPr, 2, 3, 114.1 |
| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / | Kontext |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Kontext |
| KaiNigh, 2, 116.1 |
| kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 231.1 |
| nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / | Kontext |
| RAdhy, 1, 239.2 |
| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Kontext |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Kontext |
| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RArṇ, 15, 33.1 |
| vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Kontext |
| RArṇ, 17, 30.2 |
| tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Kontext |
| RArṇ, 17, 32.1 |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext |
| RArṇ, 4, 38.0 |
| prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // | Kontext |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Kontext |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Kontext |
| RājNigh, 13, 139.2 |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RCint, 3, 181.2 |
| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Kontext |
| RCint, 3, 204.2 |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext |
| RCint, 4, 4.1 |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext |
| RCint, 8, 76.1 |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Kontext |
| RCint, 8, 104.1 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Kontext |
| RCūM, 10, 4.1 |
| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 87.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RCūM, 10, 147.3 |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext |
| RCūM, 11, 51.2 |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Kontext |
| RCūM, 11, 55.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RCūM, 11, 92.2 |
| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // | Kontext |
| RCūM, 11, 97.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // | Kontext |
| RCūM, 12, 10.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext |
| RCūM, 12, 11.2 |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Kontext |
| RCūM, 12, 14.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext |
| RCūM, 14, 2.2 |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RCūM, 14, 26.1 |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Kontext |
| RCūM, 14, 85.2 |
| lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // | Kontext |
| RCūM, 14, 128.1 |
| aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RCūM, 14, 161.2 |
| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext |
| RCūM, 14, 161.3 |
| evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext |
| RCūM, 15, 55.2 |
| ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // | Kontext |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext |
| RCūM, 4, 34.2 |
| tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // | Kontext |
| RCūM, 4, 79.2 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 5, 84.1 |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Kontext |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 58.1 |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Kontext |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 4, 110.2 |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // | Kontext |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext |
| RPSudh, 5, 61.2 |
| karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // | Kontext |
| RPSudh, 6, 11.1 |
| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext |
| RPSudh, 6, 74.2 |
| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Kontext |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext |
| RRÅ, R.kh., 1, 8.1 |
| jarāmaraṇadāridryaroganāśakaromataḥ / | Kontext |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext |
| RRÅ, V.kh., 12, 24.2 |
| aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // | Kontext |
| RRÅ, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext |
| RRÅ, V.kh., 20, 62.1 |
| tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / | Kontext |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext |
| RRS, 2, 91.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RRS, 2, 137.1 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext |
| RRS, 2, 137.2 |
| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Kontext |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext |
| RRS, 3, 65.1 |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext |
| RRS, 3, 136.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // | Kontext |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Kontext |
| RRS, 4, 17.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext |
| RRS, 4, 21.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext |
| RRS, 5, 2.2 |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Kontext |
| RRS, 5, 78.2 |
| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Kontext |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RRS, 8, 58.2 |
| śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RRS, 9, 51.2 |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RSK, 2, 2.1 |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 1.1 |
| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |