| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 1, 8, 45.2 |
| madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // | Kontext |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext |
| BhPr, 2, 3, 105.2 |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RAdhy, 1, 463.2 |
| doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // | Kontext |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext |
| RArṇ, 12, 225.2 |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Kontext |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Kontext |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RājNigh, 13, 189.2 |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // | Kontext |
| RājNigh, 13, 193.2 |
| satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 3, 196.2 |
| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Kontext |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext |
| RCint, 3, 203.0 |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // | Kontext |
| RCint, 3, 207.2 |
| strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // | Kontext |
| RCint, 3, 208.2 |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Kontext |
| RCint, 3, 210.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RCint, 3, 210.2 |
| pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // | Kontext |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Kontext |
| RCint, 3, 213.1 |
| kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Kontext |
| RCint, 3, 213.2 |
| hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // | Kontext |
| RCint, 3, 215.1 |
| nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet / | Kontext |
| RCint, 3, 216.1 |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
| RCint, 3, 216.2 |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
| RCint, 3, 217.1 |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Kontext |
| RCint, 7, 12.0 |
| kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // | Kontext |
| RCint, 8, 67.1 |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Kontext |
| RCint, 8, 92.2 |
| vidalāni ca sarvāṇi kakārādīṃśca varjayet // | Kontext |
| RCint, 8, 95.2 |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
| RCint, 8, 128.2 |
| maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // | Kontext |
| RCint, 8, 175.2 |
| jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // | Kontext |
| RCint, 8, 183.1 |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / | Kontext |
| RCint, 8, 234.2 |
| varjayet sarvakālaṃ ca kulatthān parivarjayet // | Kontext |
| RCint, 8, 234.2 |
| varjayet sarvakālaṃ ca kulatthān parivarjayet // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 11, 23.2 |
| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Kontext |
| RCūM, 12, 9.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RCūM, 12, 18.2 |
| kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // | Kontext |
| RCūM, 14, 31.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 3, 27.2 |
| kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // | Kontext |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext |
| RMañj, 2, 58.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RMañj, 5, 67.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RMañj, 6, 18.2 |
| vṛntākatailabilvāni kāravellaṃ ca varjayet // | Kontext |
| RMañj, 6, 19.1 |
| striyaṃ parihared dūrāt kopaṃ cāpi parityajet / | Kontext |
| RMañj, 6, 19.1 |
| striyaṃ parihared dūrāt kopaṃ cāpi parityajet / | Kontext |
| RMañj, 6, 33.2 |
| lavaṇaṃ varjayettatra śayītottānapādataḥ // | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext |
| RPSudh, 7, 9.2 |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Kontext |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
| RRS, 11, 127.3 |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Kontext |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext |
| RRS, 4, 16.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RRS, 4, 25.2 |
| kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // | Kontext |
| RRS, 5, 26.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext |
| RRS, 5, 94.2 |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Kontext |
| RSK, 2, 49.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext |
| ŚdhSaṃh, 2, 12, 70.1 |
| vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / | Kontext |
| ŚdhSaṃh, 2, 12, 71.1 |
| kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |
| ŚdhSaṃh, 2, 12, 289.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |