| BhPr, 2, 3, 7.2 |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext |
| BhPr, 2, 3, 49.3 |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |
| BhPr, 2, 3, 51.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |
| RAdhy, 1, 29.2 |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Kontext |
| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RAdhy, 1, 246.1 |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext |
| RAdhy, 1, 307.2 |
| evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // | Kontext |
| RArṇ, 12, 257.2 |
| siddhakanyāśatavṛto yāvat kalpān caturdaśa // | Kontext |
| RArṇ, 12, 377.1 |
| nārikele mahābhāge sahasrāṇi caturdaśa / | Kontext |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 131.1 |
| āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 16, 31.2 |
| āraṇyagomayenaiva puṭān dadyāccaturdaśa // | Kontext |
| RājNigh, 13, 51.2 |
| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext |
| RājNigh, 13, 62.3 |
| stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 6, 26.1 |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 169.2 |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Kontext |
| RHT, 18, 33.1 |
| athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / | Kontext |
| RMañj, 5, 6.1 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext |
| RMañj, 5, 59.2 |
| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RRÅ, R.kh., 8, 18.2 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext |
| RRÅ, R.kh., 8, 39.1 |
| caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 10, 11.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 12, 44.2 |
| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 18, 112.1 |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext |
| RRÅ, V.kh., 4, 114.1 |
| āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 8.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 99.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 7, 99.1 |
| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 7, 103.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 7, 125.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 8, 40.2 |
| vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 8, 61.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 38.2 |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 106.1 |
| pūrvavatkramayogena puṭāndadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 111.1 |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 111.2 |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 5, 39.2 |
| caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // | Kontext |
| RRS, 5, 203.2 |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |
| ŚdhSaṃh, 2, 11, 6.2 |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext |
| ŚdhSaṃh, 2, 11, 23.1 |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / | Kontext |
| ŚdhSaṃh, 2, 11, 24.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext |