| BhPr, 2, 3, 3.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 45.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 55.2 |
| niṣiñcet taptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 74.1 |
| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext |
| BhPr, 2, 3, 90.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 120.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| RArṇ, 11, 21.2 |
| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // | Kontext |
| RArṇ, 11, 42.1 |
| muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / | Kontext |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext |
| RArṇ, 11, 43.2 |
| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Kontext |
| RArṇ, 11, 166.2 |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // | Kontext |
| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 12, 44.2 |
| svarase mardayet paścāt pannagaṃ devi secayet // | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 55.1 |
| kaṅkālakhecarītaile vajraratnaṃ niṣecayet / | Kontext |
| RArṇ, 12, 55.2 |
| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Kontext |
| RArṇ, 17, 40.2 |
| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 46.2 |
| sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // | Kontext |
| RArṇ, 17, 66.1 |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext |
| RArṇ, 17, 74.3 |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 78.1 |
| śākapattrarasenaiva saptavāraṃ niṣecayet / | Kontext |
| RArṇ, 17, 79.2 |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // | Kontext |
| RArṇ, 17, 86.1 |
| niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / | Kontext |
| RArṇ, 17, 87.2 |
| mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // | Kontext |
| RArṇ, 17, 88.1 |
| prativāpaniṣiktaśca krameṇānena rañjitaḥ / | Kontext |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 134.2 |
| madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // | Kontext |
| RArṇ, 17, 147.0 |
| niṣecayecca śataśo dalaṃ rajyati rakṣitam // | Kontext |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Kontext |
| RArṇ, 17, 163.2 |
| ekīkṛtya samāvartya chāgamūtre niṣecayet / | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Kontext |
| RArṇ, 7, 68.2 |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Kontext |
| RArṇ, 7, 115.0 |
| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Kontext |
| RArṇ, 8, 54.1 |
| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext |
| RArṇ, 8, 78.1 |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Kontext |
| RArṇ, 9, 2.4 |
| śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // | Kontext |
| RCint, 6, 3.2 |
| niṣiñcettaptatailāni taile takre gavāṃ jale // | Kontext |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext |
| RCint, 6, 10.2 |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
| RCint, 6, 15.1 |
| kṛtvā patrāṇi taptāni saptavārānniṣecayet / | Kontext |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Kontext |
| RCint, 6, 69.2 |
| secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // | Kontext |
| RCint, 7, 59.2 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| RCint, 7, 63.1 |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / | Kontext |
| RCint, 7, 72.1 |
| kumāryā taṇḍulīyena stanyena ca niṣecayet / | Kontext |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext |
| RCūM, 10, 115.1 |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
| RCūM, 10, 116.2 |
| pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext |
| RCūM, 11, 17.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 14, 51.1 |
| dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / | Kontext |
| RCūM, 14, 74.3 |
| liptapādāṃśasūtāni tasmin kalke nigūhayet // | Kontext |
| RCūM, 14, 178.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Kontext |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext |
| RHT, 18, 18.1 |
| sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / | Kontext |
| RHT, 18, 29.2 |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Kontext |
| RHT, 3, 8.1 |
| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / | Kontext |
| RKDh, 1, 2, 25.4 |
| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // | Kontext |
| RMañj, 3, 24.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / | Kontext |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Kontext |
| RMañj, 3, 28.1 |
| triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / | Kontext |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 27.1 |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext |
| RMañj, 5, 38.1 |
| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext |
| RMañj, 5, 51.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Kontext |
| RPSudh, 5, 14.2 |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Kontext |
| RPSudh, 5, 122.2 |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // | Kontext |
| RPSudh, 7, 32.2 |
| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Kontext |
| RRÅ, R.kh., 5, 11.1 |
| trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / | Kontext |
| RRÅ, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext |
| RRÅ, R.kh., 5, 46.4 |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // | Kontext |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Kontext |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext |
| RRÅ, R.kh., 8, 34.2 |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // | Kontext |
| RRÅ, R.kh., 8, 47.2 |
| pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 74.2 |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 9, 7.1 |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / | Kontext |
| RRÅ, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 9, 65.2 |
| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 24.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RRÅ, V.kh., 13, 17.2 |
| kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 13, 18.0 |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 13, 102.2 |
| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 19, 10.1 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 11.2 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 19, 74.1 |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Kontext |
| RRÅ, V.kh., 2, 20.1 |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / | Kontext |
| RRÅ, V.kh., 2, 20.3 |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 2, 20.3 |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 26.1 |
| agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 2, 27.2 |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // | Kontext |
| RRÅ, V.kh., 2, 35.2 |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext |
| RRÅ, V.kh., 2, 37.2 |
| ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 79.1 |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Kontext |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 32.1 |
| secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 3, 37.1 |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 42.1 |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / | Kontext |
| RRÅ, V.kh., 3, 43.2 |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 3, 45.1 |
| viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 47.1 |
| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Kontext |
| RRÅ, V.kh., 4, 152.1 |
| śulbapatrāṇi taptāni āranāle vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 152.2 |
| punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // | Kontext |
| RRÅ, V.kh., 5, 6.1 |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Kontext |
| RRÅ, V.kh., 5, 6.2 |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext |
| RRÅ, V.kh., 5, 13.2 |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext |
| RRÅ, V.kh., 5, 22.1 |
| drute same svarṇatāre pūrvavat secayet kramāt / | Kontext |
| RRÅ, V.kh., 5, 28.2 |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Kontext |
| RRÅ, V.kh., 5, 29.1 |
| punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / | Kontext |
| RRÅ, V.kh., 6, 14.1 |
| secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÅ, V.kh., 8, 90.2 |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Kontext |
| RRÅ, V.kh., 8, 95.1 |
| athavā tāmrapatrāṇi sutaptāni niṣecayet / | Kontext |
| RRS, 11, 101.2 |
| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Kontext |
| RRS, 2, 147.1 |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
| RRS, 2, 148.2 |
| pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // | Kontext |
| RRS, 3, 30.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RRS, 5, 29.2 |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / | Kontext |
| RRS, 5, 31.2 |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Kontext |
| RRS, 5, 103.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
| RRS, 5, 126.2 |
| bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| RRS, 5, 150.2 |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / | Kontext |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext |
| RSK, 2, 6.1 |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Kontext |
| ŚdhSaṃh, 2, 11, 80.2 |
| punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 85.1 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |