| ÅK, 1, 25, 19.2 |
| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext |
| ÅK, 1, 26, 205.1 |
| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Kontext |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| BhPr, 2, 3, 9.0 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |
| BhPr, 2, 3, 162.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
| RAdhy, 1, 59.1 |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Kontext |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Kontext |
| RAdhy, 1, 61.1 |
| adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / | Kontext |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RAdhy, 1, 76.2 |
| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext |
| RArṇ, 11, 70.1 |
| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Kontext |
| RArṇ, 11, 176.2 |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Kontext |
| RArṇ, 6, 19.1 |
| agnijāraṃ nave kumbhe sthāpayitvā dharottaram / | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RCint, 2, 16.1 |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext |
| RCint, 6, 25.2 |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Kontext |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Kontext |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext |
| RCūM, 16, 20.2 |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext |
| RCūM, 16, 34.2 |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext |
| RCūM, 4, 21.3 |
| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Kontext |
| RCūM, 5, 32.1 |
| ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 45.2 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RHT, 16, 22.2 |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Kontext |
| RKDh, 1, 1, 102.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |
| RMañj, 2, 33.1 |
| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RMañj, 2, 46.1 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Kontext |
| RRÅ, R.kh., 4, 13.1 |
| ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / | Kontext |
| RRÅ, R.kh., 4, 13.1 |
| ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / | Kontext |
| RRÅ, R.kh., 4, 27.1 |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
| RRÅ, R.kh., 4, 35.2 |
| ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet // | Kontext |
| RRÅ, R.kh., 8, 12.2 |
| dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // | Kontext |
| RRÅ, R.kh., 8, 68.2 |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Kontext |
| RRÅ, V.kh., 11, 25.0 |
| ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // | Kontext |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 15, 72.2 |
| taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 18.2 |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 114.1 |
| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / | Kontext |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Kontext |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 4, 35.1 |
| ūrdhvādhaḥ parivartena yathā kando na dahyate / | Kontext |
| RRÅ, V.kh., 4, 39.2 |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 6, 121.2 |
| ūrdhvādhaḥ parivartena ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 7, 21.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 7, 114.2 |
| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 142.1 |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Kontext |
| RRÅ, V.kh., 9, 75.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 11, 118.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |
| RRS, 9, 50.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 8.2 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |