| RArṇ, 16, 12.2 | |
| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext | 
| RCūM, 15, 65.2 | |
| vinā bhāgyena tapasā prasādeneśvarasya ca // | Kontext | 
| RMañj, 1, 3.2 | |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
| RSK, 1, 1.1 | |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext | 
| RSK, 1, 51.1 | |
| yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Kontext |