| RAdhy, 1, 18.1 | |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Kontext |
| RAdhy, 1, 22.2 | |
| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext |
| RAdhy, 1, 40.2 | |
| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext |
| RCūM, 15, 23.1 | |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Kontext |
| RCūM, 15, 39.2 | |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext |
| RPSudh, 1, 26.2 | |
| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Kontext |