| ÅK, 1, 26, 50.2 | 
	| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| ÅK, 1, 26, 156.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| ÅK, 1, 26, 224.1 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext | 
	| ÅK, 1, 26, 225.1 | 
	| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Kontext | 
	| ÅK, 1, 26, 226.2 | 
	| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext | 
	| BhPr, 2, 3, 7.2 | 
	| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext | 
	| BhPr, 2, 3, 10.1 | 
	| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Kontext | 
	| BhPr, 2, 3, 49.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext | 
	| RArṇ, 10, 56.2 | 
	| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext | 
	| RCint, 6, 26.1 | 
	| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext | 
	| RCūM, 10, 144.1 | 
	| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Kontext | 
	| RCūM, 11, 14.1 | 
	| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Kontext | 
	| RCūM, 12, 33.2 | 
	| aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // | Kontext | 
	| RCūM, 14, 19.2 | 
	| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext | 
	| RCūM, 14, 55.2 | 
	| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 3, 10.2 | 
	| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Kontext | 
	| RCūM, 5, 50.2 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| RCūM, 5, 103.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RCūM, 5, 148.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RCūM, 5, 149.2 | 
	| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Kontext | 
	| RCūM, 5, 151.1 | 
	| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext | 
	| RHT, 3, 23.1 | 
	| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Kontext | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext | 
	| RKDh, 1, 1, 97.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RKDh, 1, 1, 175.1 | 
	| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RMañj, 5, 6.1 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext | 
	| RMañj, 5, 13.2 | 
	| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Kontext | 
	| RMañj, 5, 19.1 | 
	| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext | 
	| RPSudh, 10, 42.1 | 
	| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext | 
	| RPSudh, 10, 44.2 | 
	| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext | 
	| RPSudh, 4, 9.2 | 
	| āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // | Kontext | 
	| RPSudh, 6, 36.2 | 
	| viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // | Kontext | 
	| RPSudh, 7, 30.1 | 
	| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext | 
	| RRÅ, R.kh., 4, 36.1 | 
	| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 7, 25.2 | 
	| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext | 
	| RRÅ, R.kh., 8, 18.2 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext | 
	| RRÅ, R.kh., 8, 38.2 | 
	| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext | 
	| RRÅ, R.kh., 8, 40.2 | 
	| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext | 
	| RRÅ, V.kh., 1, 62.1 | 
	| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Kontext | 
	| RRÅ, V.kh., 4, 43.1 | 
	| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext | 
	| RRÅ, V.kh., 5, 23.2 | 
	| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Kontext | 
	| RRÅ, V.kh., 5, 52.2 | 
	| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Kontext | 
	| RRÅ, V.kh., 6, 50.1 | 
	| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext | 
	| RRÅ, V.kh., 7, 52.2 | 
	| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext | 
	| RRÅ, V.kh., 7, 62.2 | 
	| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 9, 50.1 | 
	| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext | 
	| RRS, 10, 9.1 | 
	| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RRS, 10, 53.2 | 
	| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext | 
	| RRS, 10, 57.1 | 
	| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Kontext | 
	| RRS, 3, 26.2 | 
	| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Kontext | 
	| RRS, 4, 39.1 | 
	| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / | Kontext | 
	| RRS, 5, 39.1 | 
	| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext | 
	| RRS, 7, 14.1 | 
	| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Kontext | 
	| RRS, 9, 9.2 | 
	| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Kontext | 
	| RRS, 9, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| RRS, 9, 55.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RSK, 2, 8.2 | 
	| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 6.2 | 
	| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext | 
	| ŚdhSaṃh, 2, 11, 9.1 | 
	| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 18.2 | 
	| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 19.2 | 
	| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 22.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 28.1 | 
	| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext |