| BhPr, 1, 8, 10.2 | 
	| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Kontext | 
	| BhPr, 1, 8, 20.1 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Kontext | 
	| BhPr, 1, 8, 26.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext | 
	| BhPr, 1, 8, 64.1 | 
	| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext | 
	| BhPr, 1, 8, 80.2 | 
	| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext | 
	| BhPr, 1, 8, 85.2 | 
	| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext | 
	| BhPr, 1, 8, 111.2 | 
	| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Kontext | 
	| BhPr, 2, 3, 18.2 | 
	| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Kontext | 
	| BhPr, 2, 3, 52.1 | 
	| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Kontext | 
	| BhPr, 2, 3, 68.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext | 
	| BhPr, 2, 3, 208.1 | 
	| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Kontext | 
	| BhPr, 2, 3, 259.1 | 
	| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Kontext | 
	| KaiNigh, 2, 4.2 | 
	| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Kontext | 
	| KaiNigh, 2, 8.2 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Kontext | 
	| KaiNigh, 2, 12.1 | 
	| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / | Kontext | 
	| KaiNigh, 2, 34.1 | 
	| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / | Kontext | 
	| KaiNigh, 2, 37.1 | 
	| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Kontext | 
	| KaiNigh, 2, 41.2 | 
	| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Kontext | 
	| KaiNigh, 2, 62.2 | 
	| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext | 
	| KaiNigh, 2, 65.1 | 
	| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext | 
	| KaiNigh, 2, 93.1 | 
	| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Kontext | 
	| KaiNigh, 2, 97.2 | 
	| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
	| KaiNigh, 2, 102.1 | 
	| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Kontext | 
	| KaiNigh, 2, 107.2 | 
	| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext | 
	| KaiNigh, 2, 112.1 | 
	| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Kontext | 
	| KaiNigh, 2, 129.2 | 
	| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext | 
	| KaiNigh, 2, 134.2 | 
	| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Kontext | 
	| MPālNigh, 4, 6.1 | 
	| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Kontext | 
	| MPālNigh, 4, 22.1 | 
	| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext | 
	| MPālNigh, 4, 61.2 | 
	| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Kontext | 
	| RArṇ, 1, 53.1 | 
	| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext | 
	| RājNigh, 13, 16.1 | 
	| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Kontext | 
	| RājNigh, 13, 19.1 | 
	| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext | 
	| RājNigh, 13, 26.1 | 
	| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext | 
	| RCint, 6, 72.1 | 
	| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Kontext | 
	| RCint, 8, 220.2 | 
	| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext | 
	| RCint, 8, 222.2 | 
	| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext | 
	| RCūM, 11, 5.1 | 
	| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext | 
	| RCūM, 12, 20.2 | 
	| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RCūM, 14, 22.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext | 
	| RCūM, 14, 38.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Kontext | 
	| RCūM, 14, 44.2 | 
	| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext | 
	| RCūM, 14, 69.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext | 
	| RCūM, 14, 87.1 | 
	| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RPSudh, 6, 38.1 | 
	| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Kontext | 
	| RPSudh, 7, 21.1 | 
	| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext | 
	| RRS, 2, 74.2 | 
	| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Kontext | 
	| RRS, 3, 17.1 | 
	| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext | 
	| RRS, 4, 27.2 | 
	| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RRS, 5, 10.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Kontext | 
	| RRS, 5, 46.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext | 
	| RRS, 5, 48.2 | 
	| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext | 
	| RRS, 5, 81.1 | 
	| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext | 
	| RSK, 2, 9.1 | 
	| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Kontext |