| BhPr, 1, 8, 11.1 |
| bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / | Kontext |
| BhPr, 1, 8, 11.1 |
| bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / | Kontext |
| BhPr, 2, 3, 19.1 |
| pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / | Kontext |
| BhPr, 2, 3, 19.1 |
| pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / | Kontext |
| KaiNigh, 2, 5.1 |
| balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / | Kontext |
| RAdhy, 1, 479.1 |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / | Kontext |
| RArṇ, 1, 24.2 |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext |
| RArṇ, 1, 30.1 |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 55.1 |
| bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 169.2 |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext |
| RCint, 6, 73.2 |
| āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // | Kontext |
| RCint, 6, 78.1 |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Kontext |
| RCint, 7, 118.2 |
| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Kontext |
| RCint, 8, 145.1 |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Kontext |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Kontext |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 12, 50.2 |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext |
| RCūM, 14, 115.2 |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // | Kontext |
| RCūM, 16, 3.2 |
| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext |
| RHT, 3, 15.1 |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RMañj, 3, 94.2 |
| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Kontext |
| RMañj, 6, 284.1 |
| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Kontext |
| RPSudh, 5, 63.2 |
| vegaprado vīryakartā prajñāvarṇau karoti hi // | Kontext |
| RPSudh, 7, 48.2 |
| saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // | Kontext |
| RPSudh, 7, 51.1 |
| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Kontext |
| RRĂ…, R.kh., 1, 10.1 |
| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext |
| RRĂ…, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Kontext |
| RRĂ…, R.kh., 8, 31.0 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |
| RRĂ…, V.kh., 4, 163.1 |
| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 4, 56.2 |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext |
| RSK, 2, 9.2 |
| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext |
| ŚdhSaṃh, 2, 11, 20.2 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |