| BhPr, 1, 8, 3.2 |
| patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ // | Context |
| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Context |
| BhPr, 1, 8, 175.1 |
| striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Context |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| BhPr, 2, 3, 197.1 |
| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Context |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Context |
| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Context |
| KaiNigh, 2, 5.1 |
| balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / | Context |
| KaiNigh, 2, 87.1 |
| gorocanā himā tiktā rūkṣā maṅgalakāntidā / | Context |
| MPālNigh, 4, 4.1 |
| kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / | Context |
| MPālNigh, 4, 49.2 |
| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Context |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context |
| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Context |
| RAdhy, 1, 481.1 |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Context |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Context |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Context |
| RArṇ, 6, 72.1 |
| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Context |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Context |
| RājNigh, 13, 22.2 |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Context |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context |
| RājNigh, 13, 78.2 |
| kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // | Context |
| RājNigh, 13, 159.2 |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Context |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Context |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Context |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Context |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Context |
| RCint, 6, 73.2 |
| āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // | Context |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Context |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Context |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context |
| RCint, 8, 79.2 |
| balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // | Context |
| RCint, 8, 160.1 |
| idam āpyāyakam idam atipittanud idameva kāntibalajananam / | Context |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Context |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCint, 8, 260.1 |
| dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā / | Context |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Context |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Context |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Context |
| RCūM, 3, 35.3 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Context |
| RMañj, 2, 60.2 |
| rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // | Context |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Context |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Context |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Context |
| RMañj, 3, 30.1 |
| āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / | Context |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Context |
| RMañj, 3, 71.2 |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Context |
| RMañj, 5, 16.1 |
| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / | Context |
| RMañj, 6, 27.1 |
| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Context |
| RMañj, 6, 284.1 |
| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Context |
| RMañj, 6, 295.1 |
| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Context |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Context |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Context |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Context |
| RPSudh, 4, 20.1 |
| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Context |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Context |
| RRĂ…, R.kh., 1, 10.2 |
| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // | Context |
| RRĂ…, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Context |
| RRĂ…, R.kh., 5, 21.2 |
| śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Context |
| RRĂ…, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Context |
| RRĂ…, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Context |
| RRĂ…, R.kh., 8, 46.1 |
| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Context |
| RRĂ…, V.kh., 16, 54.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Context |
| RRĂ…, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Context |
| RRĂ…, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Context |
| RRĂ…, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Context |
| RRĂ…, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Context |
| RRĂ…, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Context |
| RRĂ…, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Context |
| RRĂ…, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Context |
| RRĂ…, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Context |
| RRS, 11, 70.2 |
| kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context |
| RRS, 5, 47.1 |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Context |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context |
| RRS, 5, 114.1 |
| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Context |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context |
| RRS, 7, 37.2 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Context |
| RSK, 2, 9.2 |
| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Context |
| ŚdhSaṃh, 2, 12, 266.2 |
| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Context |