| RAdhy, 1, 438.2 | 
	| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext | 
	| RArṇ, 1, 15.1 | 
	| kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / | Kontext | 
	| RArṇ, 1, 38.1 | 
	| kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca / | Kontext | 
	| RArṇ, 1, 47.2 | 
	| āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext | 
	| RArṇ, 12, 278.2 | 
	| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Kontext | 
	| RArṇ, 12, 290.1 | 
	| mahīṃ samuddhṛtavato varāhasya kalevarāt / | Kontext | 
	| RArṇ, 15, 6.3 | 
	| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext | 
	| RArṇ, 6, 125.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RArṇ, 7, 66.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext | 
	| RCūM, 16, 60.1 | 
	| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext | 
	| RCūM, 5, 61.2 | 
	| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RMañj, 2, 15.2 | 
	| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Kontext | 
	| RPSudh, 3, 65.2 | 
	| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext | 
	| RRÅ, R.kh., 1, 24.1 | 
	| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Kontext | 
	| RRÅ, V.kh., 18, 113.1 | 
	| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 129.1 | 
	| medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 129.3 | 
	| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 18, 133.1 | 
	| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Kontext | 
	| RRÅ, V.kh., 4, 163.1 | 
	| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext | 
	| RRS, 3, 12.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext | 
	| RSK, 2, 10.1 | 
	| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / | Kontext |