| Ă…K, 2, 1, 194.1 |
| pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Context |
| BhPr, 1, 8, 36.2 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 1, 8, 54.1 |
| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Context |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Context |
| BhPr, 1, 8, 58.2 |
| na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // | Context |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Context |
| BhPr, 1, 8, 63.2 |
| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Context |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Context |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Context |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Context |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Context |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Context |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Context |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Context |
| BhPr, 1, 8, 76.2 |
| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Context |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Context |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Context |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Context |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Context |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Context |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Context |
| BhPr, 1, 8, 154.2 |
| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Context |
| BhPr, 1, 8, 189.1 |
| guṇā yathaiva ratnānāmuparatneṣu te tathā / | Context |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context |
| BhPr, 2, 3, 87.0 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| BhPr, 2, 3, 114.1 |
| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / | Context |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Context |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Context |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Context |
| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Context |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Context |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Context |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Context |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Context |
| MPālNigh, 4, 13.3 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Context |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Context |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context |
| RArṇ, 11, 1.2 |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Context |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Context |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Context |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context |
| RājNigh, 13, 181.2 |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // | Context |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Context |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Context |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Context |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Context |
| RājNigh, 13, 221.1 |
| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Context |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Context |
| RCint, 6, 12.2 |
| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Context |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 7, 62.2 |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Context |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Context |
| RCūM, 10, 96.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Context |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RCūM, 14, 222.1 |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Context |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context |
| RCūM, 16, 7.2 |
| utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // | Context |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Context |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Context |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Context |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Context |
| RPSudh, 1, 14.1 |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Context |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Context |
| RPSudh, 5, 1.1 |
| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Context |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Context |
| RPSudh, 6, 80.1 |
| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Context |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Context |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Context |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Context |
| RRĂ…, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
| RRĂ…, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Context |
| RRĂ…, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Context |
| RRĂ…, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Context |
| RRĂ…, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Context |
| RRĂ…, V.kh., 20, 3.2 |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Context |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RRS, 3, 11.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Context |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Context |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Context |
| RSK, 2, 32.2 |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Context |
| RSK, 2, 33.1 |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Context |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Context |