| BhPr, 2, 3, 142.1 | |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Kontext |
| RAdhy, 1, 396.2 | |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RArṇ, 17, 154.2 | |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 7, 39.3 | |
| svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // | Kontext |
| RRĂ…, V.kh., 2, 35.2 | |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext |
| RSK, 2, 10.2 | |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |