| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 5, 26.2 |
| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RArṇ, 6, 48.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RArṇ, 7, 44.2 |
| rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // | Kontext |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext |
| RArṇ, 9, 7.2 |
| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // | Kontext |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Kontext |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Kontext |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Kontext |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Kontext |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Kontext |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RCūM, 9, 16.1 |
| madhūkasya ca tailaiśca tailavargo rase hitaḥ / | Kontext |
| RHT, 18, 67.1 |
| bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RHT, 3, 19.2 |
| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // | Kontext |
| RHT, 6, 13.2 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
| RHT, 9, 3.2 |
| avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // | Kontext |
| RKDh, 1, 1, 52.2 |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Kontext |
| RPSudh, 5, 4.1 |
| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Kontext |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext |
| RRÅ, V.kh., 14, 18.1 |
| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 16, 14.2 |
| tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 17, 56.3 |
| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 18, 139.2 |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / | Kontext |
| RRÅ, V.kh., 19, 17.2 |
| rakṣayitvā prayatnena prāpte kārye niyojayet // | Kontext |
| RRÅ, V.kh., 19, 18.2 |
| tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Kontext |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Kontext |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 114.2 |
| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 8, 94.2 |
| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Kontext |
| RRÅ, V.kh., 8, 97.0 |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Kontext |
| RRS, 11, 13.2 |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Kontext |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Kontext |
| RRS, 5, 92.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 7, 22.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext |
| RRS, 8, 38.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext |
| RRS, 8, 38.2 |
| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Kontext |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Kontext |