| RArṇ, 12, 173.2 |
| milanti sarvalohāni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext |
| RArṇ, 13, 21.3 |
| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext |
| RArṇ, 14, 7.2 |
| ajīrṇe milite hemnā samāvartastu jāyate // | Kontext |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Kontext |
| RArṇ, 14, 104.2 |
| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 160.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 15, 74.1 |
| akṣīṇo milate hemni samāvartastu jāyate / | Kontext |
| RArṇ, 15, 144.4 |
| akṣīṇo milate hemni samāvartaśca jāyate // | Kontext |
| RArṇ, 15, 172.2 |
| akṣīṇo milate hemni samāvartastu jāyate // | Kontext |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext |
| RRÅ, V.kh., 18, 5.0 |
| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 6.2 |
| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 8.0 |
| milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 9.2 |
| pūrvavanmardanenaiva milanti drutayo rase // | Kontext |
| RRÅ, V.kh., 18, 12.3 |
| milanti drutayaḥ sarvā mīlitā jārayettataḥ // | Kontext |