| RAdhy, 1, 420.2 | 
	| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext | 
	| RAdhy, 1, 440.1 | 
	| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Kontext | 
	| RArṇ, 12, 184.2 | 
	| kapāle mṛttikāṃ nyasya secayet salilena tu // | Kontext | 
	| RArṇ, 14, 158.1 | 
	| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Kontext | 
	| RArṇ, 8, 25.2 | 
	| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext | 
	| RArṇ, 8, 28.1 | 
	| cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Kontext | 
	| RRÅ, V.kh., 13, 85.2 | 
	| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Kontext | 
	| RRÅ, V.kh., 13, 95.1 | 
	| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Kontext | 
	| RRÅ, V.kh., 20, 95.2 | 
	| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext | 
	| RRÅ, V.kh., 8, 16.1 | 
	| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext | 
	| RRÅ, V.kh., 9, 17.1 | 
	| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Kontext | 
	| RRÅ, V.kh., 9, 18.1 | 
	| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Kontext |