| RCūM, 14, 40.1 | 
	| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Kontext | 
	| RCūM, 14, 40.2 | 
	| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
	| RCūM, 14, 41.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Kontext | 
	| RPSudh, 4, 35.2 | 
	| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext | 
	| RRS, 5, 42.1 | 
	| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Kontext | 
	| RRS, 5, 42.2 | 
	| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
	| RRS, 5, 43.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Kontext | 
	| RSK, 2, 14.1 | 
	| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext | 
	| RSK, 2, 15.1 | 
	| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |