| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| RArṇ, 11, 200.1 |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Kontext |
| RArṇ, 7, 105.2 |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RCint, 3, 2.2 |
| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Kontext |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext |
| RPSudh, 4, 107.2 |
| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext |
| RPSudh, 7, 3.2 |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // | Kontext |
| RRĂ…, V.kh., 16, 100.2 |
| tadgolaṃ nigalenaiva sarvato lepayed ghanam // | Kontext |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Kontext |
| RSK, 2, 14.2 |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |