| BhPr, 1, 8, 18.1 | 
	| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 1, 8, 24.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 25.1 | 
	| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| BhPr, 2, 3, 43.1 | 
	| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 53.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 54.1 | 
	| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| RArṇ, 12, 77.1 | 
	| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext | 
	| RArṇ, 14, 126.2 | 
	| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext | 
	| RArṇ, 7, 105.2 | 
	| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Kontext | 
	| RājNigh, 13, 20.1 | 
	| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / | Kontext | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RCint, 7, 62.2 | 
	| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext | 
	| RCūM, 14, 102.2 | 
	| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext | 
	| RCūM, 14, 162.1 | 
	| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RCūM, 14, 163.1 | 
	| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext | 
	| RCūM, 14, 175.1 | 
	| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RHT, 18, 75.2 | 
	| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Kontext | 
	| RPSudh, 4, 107.2 | 
	| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext | 
	| RRS, 5, 111.1 | 
	| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext | 
	| RRS, 5, 195.1 | 
	| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RRS, 5, 196.1 | 
	| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Kontext | 
	| RRS, 5, 206.1 | 
	| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RSK, 2, 14.2 | 
	| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Kontext | 
	| RSK, 2, 15.1 | 
	| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |