| BhPr, 1, 8, 18.1 |
| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 1, 8, 24.1 |
| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Kontext |
| BhPr, 2, 3, 43.1 |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 2, 3, 53.1 |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext |
| RAdhy, 1, 89.1 |
| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext |
| RAdhy, 1, 150.2 |
| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext |
| RArṇ, 10, 21.2 |
| niyamito bhavatyeṣa cullikāgnisahastathā // | Kontext |
| RArṇ, 13, 4.2 |
| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Kontext |
| RArṇ, 15, 29.1 |
| svedayejjārayeccaiva tato vahnisaho bhavet / | Kontext |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext |
| RArṇ, 7, 105.2 |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Kontext |
| RājNigh, 13, 20.1 |
| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / | Kontext |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Kontext |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext |
| RCūM, 10, 11.1 |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Kontext |
| RCūM, 10, 114.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RCūM, 14, 42.1 |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / | Kontext |
| RCūM, 14, 162.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Kontext |
| RKDh, 1, 1, 205.1 |
| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext |
| RPSudh, 5, 121.1 |
| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext |
| RRĂ…, V.kh., 16, 19.1 |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext |
| RRS, 10, 6.2 |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext |
| RRS, 11, 18.0 |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext |
| RRS, 11, 85.1 |
| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext |
| RRS, 2, 145.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RRS, 5, 44.1 |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / | Kontext |
| RRS, 5, 195.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RSK, 2, 14.2 |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Kontext |