| BhPr, 1, 8, 9.1 | 
	|   tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext | 
	| BhPr, 1, 8, 19.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext | 
	| BhPr, 1, 8, 25.1 | 
	|   kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| BhPr, 2, 3, 2.1 | 
	|   tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext | 
	| BhPr, 2, 3, 44.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext | 
	| BhPr, 2, 3, 54.1 | 
	|   kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| RājNigh, 13, 149.1 | 
	|   dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext | 
	| RājNigh, 13, 155.2 | 
	|   matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext | 
	| RājNigh, 13, 161.2 | 
	|   rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext | 
	| RājNigh, 13, 166.1 | 
	|   śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Kontext | 
	| RājNigh, 13, 171.1 | 
	|   kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Kontext | 
	| RājNigh, 13, 175.3 | 
	|   nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext | 
	| RājNigh, 13, 182.2 | 
	|   rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext | 
	| RājNigh, 13, 193.1 | 
	|   vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext | 
	| RājNigh, 13, 193.2 | 
	|   satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // | Kontext | 
	| RCint, 7, 15.2 | 
	|   karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Kontext | 
	| RCint, 8, 154.1 | 
	|   pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Kontext | 
	| RCūM, 12, 9.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 12, 12.1 | 
	|   pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext | 
	| RCūM, 12, 15.1 | 
	|   kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / | Kontext | 
	| RCūM, 12, 15.2 | 
	|   cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext | 
	| RCūM, 12, 18.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RCūM, 12, 18.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RCūM, 12, 46.2 | 
	|   cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // | Kontext | 
	| RCūM, 12, 49.1 | 
	|   vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RCūM, 12, 52.1 | 
	|   śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RCūM, 14, 11.1 | 
	|   rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext | 
	| RCūM, 14, 31.1 | 
	|   dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RCūM, 14, 31.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 43.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RCūM, 14, 81.1 | 
	|   paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Kontext | 
	| RCūM, 14, 83.2 | 
	|   chedane cātiparuṣaṃ honnālam iti kathyate // | Kontext | 
	| RCūM, 14, 163.1 | 
	|   pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext | 
	| RCūM, 14, 175.1 | 
	|   yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RCūM, 15, 13.1 | 
	|   īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RMañj, 4, 3.2 | 
	|   ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext | 
	| RMañj, 5, 49.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Kontext | 
	| RPSudh, 4, 107.1 | 
	|   durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Kontext | 
	| RPSudh, 4, 107.2 | 
	|   ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext | 
	| RPSudh, 7, 6.2 | 
	|   karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // | Kontext | 
	| RPSudh, 7, 12.1 | 
	|   rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext | 
	| RPSudh, 7, 15.1 | 
	|   nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext | 
	| RPSudh, 7, 15.1 | 
	|   nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext | 
	| RPSudh, 7, 18.1 | 
	|   rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext | 
	| RPSudh, 7, 18.1 | 
	|   rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext | 
	| RPSudh, 7, 24.1 | 
	|   strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext | 
	| RPSudh, 7, 43.1 | 
	|   nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Kontext | 
	| RPSudh, 7, 47.1 | 
	|   vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext | 
	| RPSudh, 7, 50.1 | 
	|   karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Kontext | 
	| RRS, 4, 16.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 4, 22.1 | 
	|   kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / | Kontext | 
	| RRS, 4, 22.2 | 
	|   cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext | 
	| RRS, 4, 25.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RRS, 4, 25.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RRS, 4, 51.1 | 
	|   komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Kontext | 
	| RRS, 4, 55.1 | 
	|   vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RRS, 4, 58.1 | 
	|   śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RRS, 5, 26.1 | 
	|   dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RRS, 5, 26.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 45.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RRS, 5, 75.1 | 
	|   paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Kontext | 
	| RRS, 5, 77.2 | 
	|   chedane cātiparuṣaṃ hṛnnālamiti kathyate // | Kontext | 
	| RRS, 5, 196.1 | 
	|   pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Kontext | 
	| RRS, 5, 196.1 | 
	|   pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Kontext | 
	| RRS, 5, 206.1 | 
	|   tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RSK, 2, 15.1 | 
	|   mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |