| BhPr, 1, 8, 21.1 |
| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Kontext |
| BhPr, 1, 8, 112.1 |
| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Kontext |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext |
| BhPr, 2, 3, 219.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Kontext |
| RAdhy, 1, 383.1 |
| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Kontext |
| RAdhy, 1, 383.1 |
| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Kontext |
| RājNigh, 13, 47.2 |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Kontext |
| RājNigh, 13, 136.1 |
| vālukā madhurā śītā saṃtāpaśramanāśinī / | Kontext |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Kontext |
| RMañj, 3, 7.1 |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Kontext |
| RMañj, 6, 64.2 |
| mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // | Kontext |
| RMañj, 6, 66.2 |
| jvaramukto na seveta yāvanno balavānbhavet // | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RRÅ, R.kh., 5, 4.1 |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Kontext |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRS, 2, 163.1 |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Kontext |
| RRS, 3, 75.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Kontext |