| BhPr, 2, 3, 99.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Kontext |
| RAdhy, 1, 31.1 |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 137.1 |
| gālite / | Kontext |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Kontext |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Kontext |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Kontext |
| RArṇ, 11, 64.0 |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // | Kontext |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
| RArṇ, 9, 12.1 |
| plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |
| RCint, 3, 70.1 |
| plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / | Kontext |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
| RCint, 6, 62.1 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / | Kontext |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext |
| RCint, 8, 166.2 |
| piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // | Kontext |
| RCūM, 10, 93.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Kontext |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Kontext |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
| RHT, 18, 29.2 |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Kontext |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Kontext |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Kontext |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Kontext |
| RPSudh, 2, 38.2 |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Kontext |
| RRÅ, R.kh., 2, 8.1 |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Kontext |
| RRÅ, R.kh., 6, 10.0 |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 10, 44.1 |
| grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Kontext |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRS, 2, 100.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 27.1 |
| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext |
| RRS, 5, 135.2 |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Kontext |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RSK, 2, 20.2 |
| svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // | Kontext |
| ŚdhSaṃh, 2, 11, 51.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |