| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext |
| ÅK, 1, 26, 167.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Kontext |
| RAdhy, 1, 208.1 |
| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 345.1 |
| śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Kontext |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Kontext |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext |
| RArṇ, 14, 76.0 |
| punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext |
| RArṇ, 16, 23.0 |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // | Kontext |
| RArṇ, 9, 12.1 |
| plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 70.1 |
| plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / | Kontext |
| RCint, 3, 77.1 |
| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Kontext |
| RCint, 3, 181.2 |
| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Kontext |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Kontext |
| RCint, 4, 33.2 |
| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Kontext |
| RCūM, 4, 7.0 |
| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Kontext |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RKDh, 1, 1, 63.4 |
| dravapāto yataḥ proktaṃ paramānandamūrti tat // | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 67.6 |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / | Kontext |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 1, 195.2 |
| golamūṣeti sā proktā satvaraṃ dravarūpiṇī // | Kontext |
| RKDh, 1, 2, 26.6 |
| dravaplāvanaṃ bhāvanā / | Kontext |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Kontext |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
| RRÅ, R.kh., 3, 10.1 |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext |
| RRÅ, R.kh., 5, 17.2 |
| dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Kontext |
| RRÅ, R.kh., 6, 42.1 |
| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 13, 28.1 |
| kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 16, 10.1 |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 19, 2.1 |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext |
| RRÅ, V.kh., 19, 7.1 |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 59.2 |
| punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 20, 117.2 |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext |
| RRÅ, V.kh., 20, 122.1 |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext |
| RRÅ, V.kh., 3, 91.2 |
| tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ // | Kontext |
| RRÅ, V.kh., 3, 98.2 |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 126.2 |
| pūrvavatpācayedyaṃtre drave śuṣke niveśayet // | Kontext |
| RRS, 10, 21.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Kontext |
| RRS, 10, 28.2 |
| golamūṣeti sā proktā satvaradravarodhinī // | Kontext |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
| RRS, 11, 116.2 |
| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| RRS, 3, 74.1 |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Kontext |
| RRS, 4, 63.2 |
| māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // | Kontext |
| RRS, 8, 6.0 |
| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext |
| RRS, 8, 51.2 |
| dravairvā vahnikāgrāso bhañjanī vādibhir matā // | Kontext |
| RSK, 2, 22.1 |
| kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 68.2 |
| balāgomūtramusalītulasīsūraṇadravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |