| BhPr, 1, 8, 27.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 1, 8, 64.3 | 
	| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Kontext | 
	| BhPr, 1, 8, 81.2 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext | 
	| BhPr, 1, 8, 111.3 | 
	| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext | 
	| BhPr, 1, 8, 126.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext | 
	| BhPr, 1, 8, 138.2 | 
	| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext | 
	| BhPr, 1, 8, 157.2 | 
	| kapardikā himā netrahitā sphoṭakṣayāpahā / | Kontext | 
	| BhPr, 2, 3, 19.3 | 
	| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext | 
	| BhPr, 2, 3, 69.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 2, 3, 73.1 | 
	| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext | 
	| BhPr, 2, 3, 116.2 | 
	| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Kontext | 
	| BhPr, 2, 3, 145.1 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Kontext | 
	| BhPr, 2, 3, 208.2 | 
	| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext | 
	| BhPr, 2, 3, 209.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext | 
	| KaiNigh, 2, 6.1 | 
	| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext | 
	| KaiNigh, 2, 34.2 | 
	| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext | 
	| KaiNigh, 2, 37.2 | 
	| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Kontext | 
	| KaiNigh, 2, 66.1 | 
	| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext | 
	| KaiNigh, 2, 73.1 | 
	| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Kontext | 
	| KaiNigh, 2, 146.2 | 
	| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext | 
	| MPālNigh, 4, 22.2 | 
	| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext | 
	| MPālNigh, 4, 24.2 | 
	| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext | 
	| MPālNigh, 4, 38.2 | 
	| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Kontext | 
	| MPālNigh, 4, 43.3 | 
	| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Kontext | 
	| RArṇ, 7, 14.2 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RājNigh, 13, 153.2 | 
	| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Kontext | 
	| RājNigh, 13, 207.2 | 
	| kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 7, 45.1 | 
	| na krodhite na pittārte na klībe rājayakṣmaṇi / | Kontext | 
	| RCint, 7, 45.2 | 
	| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / | Kontext | 
	| RCint, 7, 116.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / | Kontext | 
	| RCint, 8, 10.1 | 
	| same gandhe tu rogaghno dviguṇe rājayakṣmanut / | Kontext | 
	| RCint, 8, 42.2 | 
	| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext | 
	| RCint, 8, 203.1 | 
	| śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / | Kontext | 
	| RCint, 8, 211.1 | 
	| kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / | Kontext | 
	| RCint, 8, 238.2 | 
	| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext | 
	| RCint, 8, 273.1 | 
	| kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā / | Kontext | 
	| RCūM, 10, 2.1 | 
	| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 31.2 | 
	| kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // | Kontext | 
	| RCūM, 10, 53.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext | 
	| RCūM, 10, 56.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext | 
	| RCūM, 10, 67.2 | 
	| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext | 
	| RCūM, 10, 94.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 100.1 | 
	| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Kontext | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RCūM, 10, 112.2 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RCūM, 10, 127.2 | 
	| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // | Kontext | 
	| RCūM, 10, 145.2 | 
	| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext | 
	| RCūM, 11, 20.1 | 
	| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext | 
	| RCūM, 11, 22.2 | 
	| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Kontext | 
	| RCūM, 11, 57.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext | 
	| RCūM, 11, 79.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RCūM, 11, 82.2 | 
	| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext | 
	| RCūM, 11, 100.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext | 
	| RCūM, 12, 7.1 | 
	| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Kontext | 
	| RCūM, 12, 10.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RCūM, 12, 13.1 | 
	| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext | 
	| RCūM, 12, 50.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RCūM, 14, 22.1 | 
	| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext | 
	| RCūM, 14, 39.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RCūM, 14, 69.2 | 
	| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 14, 87.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext | 
	| RCūM, 14, 94.2 | 
	| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RCūM, 14, 120.1 | 
	| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext | 
	| RCūM, 14, 129.2 | 
	| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext | 
	| RCūM, 14, 159.2 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Kontext | 
	| RCūM, 16, 42.2 | 
	| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Kontext | 
	| RMañj, 3, 84.1 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RMañj, 3, 91.2 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // | Kontext | 
	| RMañj, 3, 96.2 | 
	| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext | 
	| RMañj, 5, 11.2 | 
	| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // | Kontext | 
	| RMañj, 5, 17.1 | 
	| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext | 
	| RMañj, 5, 70.2 | 
	| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext | 
	| RMañj, 6, 11.1 | 
	| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / | Kontext | 
	| RMañj, 6, 23.2 | 
	| chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // | Kontext | 
	| RMañj, 6, 35.1 | 
	| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext | 
	| RMañj, 6, 39.3 | 
	| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext | 
	| RMañj, 6, 114.1 | 
	| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext | 
	| RMañj, 6, 157.1 | 
	| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext | 
	| RMañj, 6, 166.2 | 
	| kāse śvāse kṣaye gulme pramehe viṣamajvare // | Kontext | 
	| RMañj, 6, 189.2 | 
	| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Kontext | 
	| RMañj, 6, 312.2 | 
	| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext | 
	| RMañj, 6, 312.2 | 
	| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext | 
	| RPSudh, 3, 8.2 | 
	| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext | 
	| RPSudh, 3, 34.2 | 
	| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RPSudh, 4, 54.3 | 
	| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / | Kontext | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Kontext | 
	| RPSudh, 5, 9.2 | 
	| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext | 
	| RPSudh, 5, 22.2 | 
	| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Kontext | 
	| RPSudh, 5, 51.2 | 
	| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // | Kontext | 
	| RPSudh, 5, 57.1 | 
	| śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / | Kontext | 
	| RPSudh, 5, 100.2 | 
	| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext | 
	| RPSudh, 5, 107.2 | 
	| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Kontext | 
	| RPSudh, 5, 132.2 | 
	| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext | 
	| RPSudh, 6, 21.2 | 
	| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Kontext | 
	| RPSudh, 6, 52.1 | 
	| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / | Kontext | 
	| RPSudh, 6, 65.3 | 
	| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Kontext | 
	| RPSudh, 6, 68.1 | 
	| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext | 
	| RPSudh, 6, 74.2 | 
	| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Kontext | 
	| RPSudh, 7, 10.1 | 
	| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext | 
	| RPSudh, 7, 48.1 | 
	| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext | 
	| RRS, 2, 2.2 | 
	| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 23.3 | 
	| kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // | Kontext | 
	| RRS, 2, 51.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext | 
	| RRS, 2, 62.2 | 
	| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext | 
	| RRS, 2, 70.2 | 
	| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext | 
	| RRS, 2, 101.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 106.2 | 
	| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Kontext | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 2, 143.3 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RRS, 2, 162.1 | 
	| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / | Kontext | 
	| RRS, 3, 32.2 | 
	| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext | 
	| RRS, 3, 34.3 | 
	| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Kontext | 
	| RRS, 3, 54.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RRS, 3, 59.2 | 
	| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext | 
	| RRS, 3, 94.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext | 
	| RRS, 3, 139.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext | 
	| RRS, 3, 160.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext | 
	| RRS, 4, 13.1 | 
	| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Kontext | 
	| RRS, 4, 17.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RRS, 4, 20.1 | 
	| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext | 
	| RRS, 4, 56.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RRS, 5, 10.1 | 
	| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext | 
	| RRS, 5, 41.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RRS, 5, 46.2 | 
	| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RRS, 5, 61.1 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Kontext | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RRS, 5, 81.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext | 
	| RRS, 5, 96.2 | 
	| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RRS, 5, 114.2 | 
	| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Kontext | 
	| RRS, 5, 188.2 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // | Kontext | 
	| RSK, 2, 24.1 | 
	| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext | 
	| ŚdhSaṃh, 2, 12, 64.1 | 
	| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 85.2 | 
	| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 86.1 | 
	| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Kontext | 
	| ŚdhSaṃh, 2, 12, 96.1 | 
	| śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 105.2 | 
	| jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 113.1 | 
	| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Kontext | 
	| ŚdhSaṃh, 2, 12, 151.2 | 
	| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 153.1 | 
	| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.1 | 
	| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / | Kontext |