| BhPr, 1, 8, 29.2 |
| kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Kontext |
| BhPr, 1, 8, 30.0 |
| uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // | Kontext |
| BhPr, 2, 3, 71.1 |
| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Kontext |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Kontext |
| RCūM, 14, 131.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RCūM, 14, 132.2 |
| niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // | Kontext |
| RCūM, 14, 134.2 |
| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RPSudh, 4, 79.1 |
| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 4, 80.1 |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext |
| RRĂ…, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext |
| RRS, 5, 153.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Kontext |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RRS, 5, 154.2 |
| niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // | Kontext |
| RRS, 5, 156.2 |
| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // | Kontext |
| RRS, 5, 204.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / | Kontext |
| RSK, 2, 25.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |